________________
AAAAAAACAC
पृष्ठ. पंक्ति। छेकैः-अवसर xिसप्ततिकलापण्डितैरिति वृद्धाः २४ २६ | अथवा “सामत्तिपाठः, तत्र श्यामा पियङ्गुः," प्रष्ठैः-वाग्मिभिरिति वृद्धव्याख्या
२४ २७ | पाठान्तरे नगेषु पर्वतेषु व्याख्यान्तरं तु छेकैः प्रयोग दक्षैः शीघ्रकारिमिः, २५ २ पाठान्तरेण परिभ्रामिताः कृतप्रभामंशाः ३० पाठान्तरे 'समत्तजालाभिरामेति तत्र समस्तैर्जालकैर
तथा-"कुंडलोज्जोतितानना वरपायपत्तनेउरमणिमेहभिरामो यः स तथा, पाठान्तरेण 'ससुत्तजालाभिरामे' लाहाररइयउविय कडगखुड्डयएगावलिकंठमुरयतिसरसहमुक्ताजालयों वर्ततेऽभिरामश्च स तथा तत्र. २५ ७ यवखलयहेमसुतकुंडलुज्जोवियाणणाओत्ति मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः
पाठान्तरे “सर्वतकसुरभिकुसुमैः सुरचिता प्रलभाण्डागारिका इति वृद्धाः;
२६ म्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला तथा क्वचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा यासां तास्तथ।, एवमन्यान्यपि पदानि बहुवचनाएवं पाठः
२६ २८ न्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाक्वचि 'द्विण्णय'ति पाठः स च व्याख्यात एव, २५ ९| भेदः "
३० १८ वाचनान्तरे. "सनस्थाने काञ्चनं सर्पपस्थाने
अयमेवार्थो वाचनान्तरे इस्थमधीतः
३० २१ सरिसगोत्ति पठ्यते"
२८ २४ | वाचनान्तरे तु 'ओलोएमाणीओ २, आहिँडेमाणीओ