Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 440
________________ नवानी ८-श्रीमल्ली SUCAजार A श्रीज्ञाताधर्मकथा तिषु महास्तूपान् चक्रुः, परिनिर्वाणमहिमानं चः ततः शक्रो नन्दीश्वरे गत्वा पूर्वस्मिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार, तल्लोकपालास्तु चत्वारश्चतुषु पूर्वाञ्जनपार्श्ववर्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रुः एवमीशानः उत्तरस्मिस्तल्लोकपालास्तत्पाचवचिदधिमुखेषु, चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव, बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव ततः शक्रः स्वकीये विमाने गत्वा सुधर्मसभामध्यव्यवस्थितमाणवकामिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य, तन्मध्यवर्जिजिनसक्थीन्यपूपुजन मल्लिजिनसक्थि च तत्र प्राक्षिपद् , एवं सर्वे देवा इति; 'एव'मित्यादि निगमनम् / इह च जाते यद्यपि दृष्टान्तदार्शन्तिकयोजना सूत्रेण न दर्शिता, तथापि द्रष्टव्या, अन्यथा ज्ञातत्वानुपपत्तेः; सा च किलैवम्-"उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स | धम्मविसएवि सुहुमानि होइ माया अमत्थाय // 1 // जह मल्लिस्स महाबलभवंमि तित्थयरनामबंधेवि / तबविसय थेवमाया जाया जुवइचहेउत्ति // २॥"समाप्तमिदमष्टमज्ञाताध्ययनविवरणम् / 162 // पति व मालकामियानक काल AGRICARREARCISHARE ज्ञाताध्य. | निर्वाण स्थाने स्तूपादि रचना| वर्णनम्। 1 मा० उप्रतपःसंयमवतः प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयाऽपि सूक्ष्माऽपि भवति माया पुनरनाय // 1 // यथा मल्लया महाबलभवे तीर्थकरनामबन्धेऽपि तपोविषया स्तोका माया जाता युवतिभावहेतुः // 2 // CCHERS 162 //

Loading...

Page Navigation
1 ... 438 439 440