Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 438
________________ ८-श्रीमल्ली नवाङ्गी१०० भीज्ञाताधर्मकथाङ्गे य एगं वाससतं आगारवासं, पणपण्णं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता, पणपणं वाससहस्साई सव्वाउयं पालइत्ता; जे से गिम्हाणं, पढमे मासे, दोचे पक्खे, चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए, भरणीए णक्खत्तेणं, अद्धरत्तकालसमयंसि, पंचहिं अज्जियासएहिं अभितरियाए * ज्ञाताध्य परिसाए, पंचहिं अणगारसएहिं बाहिरियाए परिसाए, मासिएणं भत्तेणं अपाणएणं, वग्घारियपाणी श्रीमल्लीखीणे वेयणिज्जे, आउए, नामे, गोए; सिद्धे एवं परिनिव्वाणमहिमा भाणियब्वा;-जहा जंबुद्दीवपण्णत्तीए, निर्वाणानंदीसरे अट्ठाहियाओ पडिगयाओ; एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स लदिवर्णनम्। अयमढे पण्णत्ते त्तिबेमि ॥ सूत्रम्-८४ ॥ मल्लीणायज्झयणं संमत्तं ॥ ८॥ ॥१६१ ___ 'अट्टाहियामहिमं 'ति-अष्टानामहां समाहारोऽष्टाहं, तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तदुयं न विरुध्यते इति; 'दुविहा अंतकरभूमि 'ति-अन्तकरा:-भवान्तकराः निर्वाणयायिनस्तेषां भूमि-कालान्तरभूमिः, 'जुयंतकरभूमी त्ति-इह युगानि-कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधाये क्रमवार्तनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिताऽन्तकरभूमिः युगान्तकरभूमिः, 'परियायंतकरभूमी ति पर्याय:-तीर्थकरस्य केवलित्वकालस्तमाश्रित्यान्तकरभृमिर्या सा तथा तत्र, 'जावे त्यादि इह पञ्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्विंशतितमं पुरुष एव युगं पुरुषयुगं विंशतितम प्रतिशिष्यं यावदित्यर्थः, युगान्तकरभूमिमल्लिजिनस्याभवत्। CAL

Loading...

Page Navigation
1 ... 436 437 438 439 440