Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 436
________________ ८-श्री नवाङ्गी१०० भीज्ञाताधर्मकथाले ती'त्येतदवसानाति-शुद्धपक्षस्य जातकुमारा A ॥१६०॥ RECAUTOCALCUSALUCC436 मेंघकुमारनिष्क्रमणोक्तनगरवर्णकस्य' तथा-'अप्पेगहया देवा हिरण्णवासं वासिंसु एवं सुवनवासं वासिंसु एवं रयणवहरपुप्फमल्लगंधचुण्णाभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य, तथा-'अप्पेगइया देवा हिरण्णविहिं माइंसु एवं' सुवण्णचुण्णविहि श्रीमल्लीमाइंसु' इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसङ्ग्रहार्था याः कचित्-गाथाः सन्ति, ताः अनुश्रित्य सूत्रमध्येयं यावद्, ज्ञाताध्य० 'अप्पेगइया देवा आधावेंति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति; 'निलुके'त्ति- जमालिवनिलुक्कोऽन्तर्हित इत्यर्थः, 'सुद्धस्स एक्कारसीपक्खण'ति-शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे तद णमित्यलङ्कारे, निष्क्रमणा'णायकुमार'त्ति-ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः, तेषां कुमारा:-राज्यारे ज्ञातकुमाराः; 'तस्सेव दिवसस्स पुव्वा(पच्च)- दिवर्णनम्। वरण्हकालसमयंसित्ति-यत्र दिवसे दीक्षां जग्राह, तस्यैव पोषमासशुद्धैकादशीलक्षणस्य प्रत्यपराह्नकालसमये-पश्चिमे भागे इदमेवावश्यक पूर्वाहे मार्गशीर्षे च श्रूयते, यदाह-'तेवीसाए णाणं उप्पन जिणवराण पुवण्हे ति, तथा 'मग्गसिरसुद्धएक्कारसीए मल्लिस्स अस्सिणीजोगि'त्ति तथा तत्रैवास्याहोरात्रं यावच्छमस्थपर्यायः श्रूयते, तदत्राभिप्रायं बहुश्रुता विदन्तीति, 'कम्मरयविकरणकरंति कर्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तत्वात्यावत्करणादिदं द्रष्टव्यं, अनुत्तरं-समस्तज्ञानप्रधान, निर्व्याघातं-अप्रतिहतं, निरावरण-क्षायिक, कृत्स्नं-सर्वार्थग्राहकत्वात, प्रतिपूर्णसकलस्वांशयुक्तत्वात्, पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः। तेणं कालेणं२, सव्वदेवाणं आसणाति चलंति, समोसढा, सुणेति अट्ठाहियमहा. नंदीसरं, जामेव दिसं पाउ०, कुंभएवि निग्गच्छति । तते णं ते जितसत्तुपा०, छप्पि०, जेट्टपुत्ते रज्जे ठावेत्ता, पुरिससहस्स-2॥१६० ।। ASHRESTHA

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440