Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
मल्ली
नवाङ्गी१०० मीज्ञाता धर्मकथाङ्गे
॥ १५९॥
REACHECKROADCAUSA.
गया; तते णं मल्ली अरहा जं चेव दिवसं पव्वतिए, तस्सेव दिवसस्स पुव्वा (पच्च) वरण्हकालसमयंसि,
८-श्रीअसोगवरपायवस्स अहे पुढविसिलापट्टयंसि; सुहासणवरगयस्स सुहेणं परिणामणं पसत्थेहिं अज्झवसाद णेहिं पसत्याहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अगंते *ज्ञाताध्य. जाव केवलनाणदंसणे समुप्पन्ने । सूत्रम्-८३ ॥
दीक्षाकेवलजाव मागहओ पायरासो'त्ति-मगधदेशसम्बन्धिनं प्रातराशं-प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिक
ज्ञानादिमित्यर्थः, 'बहण'मित्यादि, सनाथेभ्यः-सस्वामिकेम्यः, अनाथेभ्यो-रकेभ्यः, पंथियाणं'ति-पन्थानं नित्यं गच्छतीति
वर्णनपान्थास्त एव पान्थिकास्तेभ्यः, 'पहियाण'ति-पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि कचित्-प्रेषितेभ्य
सूत्रम् । इत्यर्थः, करोट्या-कपालेन चरन्तीति करोटिकास्तेभ्यः, क्वचित-'कायकोडियाणं "ति पाठस्तत्र काचो-भारोद्वहन तस्य कोटी-भागः काचकोटी तया ये चरन्ति काचकोटिकास्तेभ्यः; कर्पटेश्वरन्तीति-कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, एगमेगं हत्थामासंति-वाचनान्तरे-दृश्यते, तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते, अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिन्छियं दिजए बहुविहीय'ति वचनात् , अत एव 'एगा हिरणकोडी' त्याद्यपि शकार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्थ 'त्ति-अवान्तरपुरादौ देशे देशे-श्रृङ्गाटकादौ, 'तहिं तहिति-तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेविति तात्पर्यमिति, महानससाला-रसवतीगृहाणि, 'दिपणभयभत्त- ॥ १५९ ॥
|||MAICH

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440