Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 435
________________ SARANASI वेयण'त्ति-दत्त-वितीर्ण भूतिभक्तलक्षणं द्रव्यभोजनस्वरूपं, वेतनं-मूल्यं येभ्यस्ते तथा, 'पासंड'त्ति-लिङ्गिनः, 'सव्वकामगुणिय'ति-सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणाः सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, का किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तक्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत् , 'सुरासुरियंति-वाचनान्तरे दृश्यते, तत्र भोजने अयं च सूरोऽयं च सूरो भुक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरामरिका पुटापुटिकादीनामिवात्र समासः तया सूरामरिकया, तृतीयार्थे चेह सूत्र निर्देशे द्वितीया द्रष्टव्येति 'वरवरिया'-गाहा वरस्य-इष्टार्थस्य वरण-प्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रश्च महिता ये ते तथा तेषां; 'सारस्सय' गाहा, सारस्वताः१, आदित्या:२, वह्वयो३, वरुणाच४, गतोयाश्च५, तुषिताः६, अन्यावाधा:७, आग्नेयाश्चे८, त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेति रिष्ठाख्यविमानप्रस्तटवासिनः; क्वचित्-दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवममिहिताः; 'हहरोमकवेहिति-रोमाश्चितः, 'चलचवलकुंडलधर'ति-चलाश्च ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्वियाभरणधारित्ति-स्वच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रहः, 'जहा जमालिस्स'त्ति-भगवत्यां यथा जमाले निष्क्रमण तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरं चामरधारितरुण्यादिषु शक्रेशानारीन्द्रप्रवेशत इह विशेषः, 'आसिय० अभंतरा वास विहि गाहा' इति, 'अप्पेगहया देवा मिहिलं रायहाणिं सम्भितरवाहिरं आसियसंमजियं संमहसुइरत्यंतरावणवीहियं करेंति,' 'अप्पेगइया देवा मंचाइमंचकलियं करेंति'त्यादि OCAFERAIIMIRESSIS ee

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440