Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 13
________________ ॐॐॐ5% Check पृष्ठ० पछि पाठान्तरे तु प्रथमदिवसे स्थितिपतितां ४४ २६ | पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, 'निवते सुइजायकम्मकरणे 'त्ति, वा पाठान्तरं ४४ २७ प्रासादविशेष इत्यन्ये, पाठान्तरे तु ' उवणचिजमाणे २, उवगाइजमाणे २, अन्ये तु 'भायल' ति मन्यन्ते, उबलालिजमाणे २, अवगूहिज्जमाणे ' २, ४५ २० क्वचिद्वरा इति पाठः, अन्ये वाहुः-नंद-वृत्तं लोहासनं १७ कचित् रहसंगेल्लीति पाठः, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्वाभिधीयन्ते, तत्र पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा ६४ ते वाहनभूताः-ज्ञेयाः। पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं ६६ कचिद्वियोसरणयेति पाठः, पाठान्तरे 'पच्छाउरस्स 'ति क्वचिदेगत्तभावेण ति पाठः, वाचनान्तरे विशेषणद्वयमिदं० वाचनान्तरे तु जीविउस्सइएत्ति | पर्वतदेशेष्वित्यन्ये वाचनान्तरे-मेघकुमारभार्यावर्णक एवमुपलभ्यते, ५५ ५ | कचित् ' किमवत्ति' पाठः पाठान्तरेण-एकान्ता एकविभागाश्रया धारा यस्य तत्तथा ५६ ६ | वाचनान्तरे-खरपरुषरिष्ठव्याहृतानि० अन्ये त्वाहुः अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति, ६२ ५ | 'कचितितुले 'त्ति० ES CASSES

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 440