Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 430
________________ ८-श्रीमल्ली नवाङ्गी- हिरणकोडिं अट्ठ य अणणाति सयसहस्साति इमेयारूवं अत्थसंपदाणं दलयतिः तए णं से कुंभए मिहि३. वृ.12 लाए राय०, तत्थ २, तहिं २, देसे २, बहूओ महाणससालाओ करेति; तत्थ णं बहवे मणुया दिण्णभइमीज्ञाता- भत्तवेयणा विपुलं असण४, उवक्खडेंति२, जे जहा आगच्छंति, तं०-पंथिया वा, पहिया वा, करोडिया ज्ञाताध्य. धर्मकथाले वा, कप्पडिया वा, पासंडत्था वा, गिहत्था वा, तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगत. सांवत्सतं विपुलं असणं४, परिभाएमाणा परिवेसेमाणा विहरंति; तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्ण रिकदान.१५७॥ मण्णस्स एवमातिक्खति-एवं खलु देवाणु., कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं, किमिच्छियं | वर्णनविपुलं असणं४ बहूणं समणाण य जाव परिवेसिजति; वरवरिया घोसिजति किमिच्छियं दिजए बहुवि सूत्रम् । हीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया, अट्ठासीतिं च होंति कोडीओ, असितिं च सयसहस्साइं, इमेयारूवं अत्थसंपदाणं दलइत्ता, निक्खमामित्ति मणं पहारेति ।। सूत्रम्-८२ ॥ तेणं कालेणं २, लोगंतिया देवा, बंभलोए कप्पे, रिटे विमाणपत्थडे सएहिं२ विमाणेहिं, सरहिं २, पासायवडिसएहिं; पत्तेयंर, चउहिं सामाणियसाहस्सीहिं, तिहिं परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियाहिबई हिं, सोलसहिं आयरक्खदेवसाहस्सीहिं, अन्नेहि य बहहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा, महयाहयनगीयवाइय जाव रवेणं भुंजमाणा विहरहा तंजहा-"सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिचा चेव रिहा य |॥१५७ ॥ 56545CACACANCIENCE गाजाIES

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440