Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
॥१॥" तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं२, आसणातिं चलंति, तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तए त्ति तं गच्छामो णं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमि त्तिकद्दु एवं संपेहेंति२, उत्तरपुरच्छिमं दिसीभायं० वेउब्वियसमुग्घाएणं समोहणंति २ संखिज्जाइं जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति२, अंतलिक्खपडिवन्ना सखिखिणियाइं जाव वत्थाति पवर परिहिया करयल०, ताहिं इट्ठा०, एवं वयासी-बुज्झाहि भगवं, लोगनाहा पवत्तेहि, धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सति, त्तिकटु दोचपि तचंपि एवं वयंति२, मल्लिं अरहं वंदति, नमसंतिर, जामेव दिसिं पाउब्भूआ, तामेव दिसि पडिगया तते णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरोतेणेव उवा०२, करयल० इच्छामि णं अम्मयाओ, तुन्भेहिं अन्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवा!, मा पडिबंध करेहि तते णं कुंभए कोडुंबियपुरिसे सहावेति२, एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव भोमेजाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उवट्टवेह जाव उवट्ठवेंति; तेणं कालेणं २, चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया; तते णं सक्के३, आभिओगिए देवे सद्दावेतिर, एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह जाव उवट्ठवेंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा; तते ण से सके देविंदे देवराया कुंभराया मल्लिं अरहं सीहासणंसि
SAHANISEX

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440