Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
८-श्री
नवाङ्गी१०० भीज्ञाताधर्मकथाङ्गे
FFECACI
मल्ली
ज्ञाताध्य०
शक्रासनचलनादि
॥१५६॥
वर्णन
सूत्रम् ।
NAACARSAAMROGRECE
सामान्येन वा रुधिरं, 'पूर्य'-परिपक्कं तदेव दुरूपौ-विरूपावुच्छासनिम्म्चासौ यस्य तत्तथा तस्य, दुरूपेण मृत्रकेण पूतिकेन वा-अशुभगन्धवता पुरीषेण पूर्ण यत्तचथा तस्य, तथा शटनं-अङ्गुल्यादेः कुष्ठादिना पतनं छेदनं-बाहादेर्विध्वंसनं च-क्षयः एते धर्माः-स्वभावा यस्य तत्तथा तस्य, 'सज्जह'-सज्जत सङ्गं कुरुत, 'रज्यत'-रागं कुरुत, 'गिज्झह'-गृध्यत गृद्धि प्राप्तभोगेष्वप्तिलक्षणां कुरुत, 'मुझह'-मुह्यत मोहं-तद्दोषदर्शने मृढत्वं कुरुत, 'अज्झोववजह'-अध्युपपद्यध्वं तदप्राप्तप्रापणायाध्युपपत्ति-तदेकाग्रतालक्षणां कुरुत, 'किंथ तयं'-गाहा, 'कि'मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तकत् तत् 'पम्हुति विस्मृतं, 'जति यत् थ इति वाक्यालङ्कारे, 'तदा'-तस्मिन् काले 'भो' इत्यामन्त्रणे, 'जयंतप्रवरें-जयन्तामिधाने प्रवरेऽनुत्तरविमाने, 'वुत्थति-उषिता निवासं कृतवन्तः, 'समयनिबर्द्ध'-मनसा निबदसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा-सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'त'ति-त एव तां वा देव- | सम्बधिनी स्मरत जाति-जन्म ययमिति ॥१॥
तेणं कालेणं २, सक्कस्सासणं चलति, तते णं सक्के देविंदे ३, आसणं चलियं पासतिर, ओहिं पउंजति२, मल्लिं अरहं ओहिणा आभोएतिर, इमेयारूवे अन्भथिए जाव समुप्पज्जित्था-एवं खलु जंबुद्दीवेर, भारहे वासे, मिहिलाए, कुंभगस्स. मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सकाणं३, अरहंताणं, भगवंताणं, निक्खममाणाणं, इमेयारूवं अत्थसंपयाणं दलि१°स्स, तथा दु ।
A N
+
१५६॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440