Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 426
________________ नवाङ्गी वृ० पृ० भीज्ञाता धर्मकथाङ्गे ॥ १५५ ॥ ८- श्री मल्लीज्ञाताध्य० सएहिं २ रज्जेहिं जेट्टे पुत्ते रज्जे ठावेह २त्ता, पुरिससहस्सवाहिणीओ सीयाओ दुरूहह दुरूढा समाणा मम अंतियं पाउन्भवह; तते णं ते जितसत्तुपामुक्खा मल्लिम्स अरहतो एतमहं पडिसुर्णेति, तते णं मल्ली अरहा ते जितस्तु गहाय जेणेव कुंभए तेणेव उवागच्छइ, उवागच्छित्ता, कुंभगस्स पाएसु पाडेति; तते णं कुंभए ते जितसत्तु० विपुलेणं असण ४, पुप्फवत्थगंध मल्लालंकारेणं सक्कारेति, जाव पडिविसज्जेति, तणं ते जियसत्तुपा मोक्खा कुंभएणं रण्णा विसज्जिया समाणा जेणेव साई २ रज्जातिं, जेणेव नगरातिं, पश्वरदीक्षातेणेव उवा० २, सगाई रज्जातिं उवसंपज्जित्ता विहरंति; तते णं मल्ली अरहा संबच्छरावसाणे निक्खमि - स्सामित्ति मणं पहारेति ॥ सूत्रम् - ८१ ॥ मल्ली जिने दिवर्णनसूत्रम् । 'पामोक्रंख' ति - उत्तरं आक्षेपस्य परिहार इत्यर्थः, 'हीलंती' त्यादि, हीलयन्ति जात्याद्युद्घट्टनतः, निन्दन्ति- मनसा कुत्सन्ति, खिसंति परस्परस्याग्रतः तदोपकीर्त्तनेन, गर्हन्ते - तत्समक्षमेव, 'हरुयालि' ति - विकोपयन्ति मुखमर्कटिकातः अम्यया स्वमुखवक्रताः कुर्वन्ति, 'बग्घाडियाओ' त्ति - उपहासार्था रुतविशेषाः, 'कुसुलोदतं 'ति - कुशलवार्त्ता, 'अगडदद्दुरेसिय'त्ति कूपमण्डूको भवेत्, 'जमगसमगं'ति-युगपत्, 'जत्तं गिण्हित्तए' चि-यात्रां-विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाउयं ति - बलव्यापृतं सैन्यव्यापारवन्तं, 'संपलग्गे 'त्यत्र - योद्धमिति शेषः 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे' त्ति - हतः - सैन्यस्य हतत्वात्, मथितो - मानस्य निर्मथनात् प्रवरा वीरा-भटा घातिताविनाशिता यस्य स तथा, विपतिता चिह्नध्वजाः- चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्यः , ||: ।। १५५ ।।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440