Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 424
________________ नवाङ्गी ८-श्री मल्ली भीज्ञाताधर्मकथाङ्गे ज्ञाताध्य मल्लीसहशप्रतिमा ॥ १५४॥ वर्णन चिट्ठह , तते गं ते जितसत्तुपामोक्खा मल्ली वि. एवं वयंति-एवं खलु देवाणुप्पिए 1, अम्हे इमेणं असुभेणं गंघेणं अभिभूया समाणा सरहिं२ जाव चिट्ठामो; तते णं मल्ली वि. ते जितसत्तुपामुक्खे० जइ ता देवाणुप्पिया, इमीसे कणग. जाव पडिमाए कल्लाकल्लिं ताओ मणुण्णाओ असण४, एगमेगे पिंडे पक्खिप्पमाणे२, इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स, खेलासवस्स, वंतासवस्स, पित्तासवस्स, सुक्कसोणियपूयासवस्स, दूरूवऊसासनीसासस्स, दुरूवमुत्तपुतियपुरीसपुण्णस्स, सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?; तं मा णं तुन्भे देवाणु० माणुस्सएसु कामभोगेसु सज्जह, रज्वह, गिज्झह, मुज्झह, अझोववजह एवं खलु देवाणु०, तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावर्तिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था, सहजाया जाव पव्वतिता; तए णं अहं देवाणुप्पिया!, इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि, जति णं तुब्भं चोत्थं उपसंपन्जित्ताणं विहरह; तते णं अहं छटुं उवसंपन्जित्ताणं विहरामि, सेसं तहेव सव्वं तते गं तुन्भे देवाणुप्पिया!, कालमासे कालं किच्चा जयंते विमाणे उववण्णा, तत्थ णं तुम्मे देसूणातिं बत्तीसातिं सागरोवमाई ठिती; तते णं तुम्मे ताओ देवलोयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे २, जाव साइं २, रज्जाति उवसंपज्जित्ताणं विहरहः तते णं अहं देवाणु, ताओ | देवलोयाओ आउक्खएणं जाव दारियत्ताए पचायाया-किंथ तयं पम्हढं जंथ तया भो जयंत पवरंमि । सूत्रम् । ॥ १५४॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440