Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 407
________________ लाजा आा-प्रशान्ता प्रसन्नरूपा, दुर्गा-कोट्टक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति, अन्नकवर्जानामियमितिकर्तव्यतोक्ता, अधुनाईनकस्य तामाह-'तएण' मित्यादि, 'अपस्थियपत्थिय 'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति यः स तथा, तदामन्त्रणं पाठान्तरेणअप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः, स तथोच्यते, तस्यामन्त्रणं हे अप्रस्थितप्रस्थित !; यावत्करणात 'दुरंतपंतल. क्खणे'ति-दुरन्तानि-दुष्टपर्यन्तानि, प्रान्तानि-अपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असममा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति, आक्रोशे तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति-प्रतीतं, 'तवसीलव्वए 'त्यादि, तत्र शीलव्रतानि-अणुव्रतानि, गुणा:-गुणव्रतानि, विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानि-नमस्कारसहितादीनि, पौषधोपवास:-अष्टम्यादिषु | पर्वदिनेषूवसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः, एतेषां द्वन्द्वः, 'चालित्तए 'ति-भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कत्तुं क्षोभयितुं-एतान्येवं परिपालयाम्युतोज्झामीति क्षोभविषयान् कत्तु खण्डयितुं-देशतः भक्तुं सर्वतः उज्झितुंसर्वस्या देशविरतेस्त्यागेन परित्यक्तुं-सम्यक्त्वस्यापि त्यागत इति, 'दोहिं अंगुलीहिं 'ति-अङ्गुष्ठकतर्जनीभ्यां, अथवातर्जनीमध्यमाभ्यामिति; 'सत्तट्टतलप्पमाणमेत्तायं 'ति-तलो-हस्ततलः तालाभिधानो वाऽतिदीर्घवृक्षविशेषः स एवं प्रमाणं-मानं तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते, 'उड्डे वेहास'ति-ऊर्दू विहायसि-गगने, 'उव्विहामित्ति-नयामि, 'जेणं तुमंति-येन त्वं, 'अदृदु

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440