Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 406
________________ १० पृ० श्रीज्ञाता धर्मकथा ॥ १४५ ।। गोधाः उन्दुश नकुलाः सरटाच तैर्विरचिता विचित्रा - विविधरूपवती वैकेक्षण - उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्र तया वा मालिका - माला यस्य स तथा तं भोगः-फणः स क्रूरो- रौद्रो ययोस्तौ तथा तौ च कृष्णसप च तौ घमघमायमानौ 'च तावेव लम्बमाने कर्णपूरे- कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारशृगालौ लगितौ नियोजितौ स्कन्धयोर्येन स तथा तं दी - दीप्तस्वरं यथा भवत्येवं, ' घुघुयंत 'ति घूत्कारशब्दं कुर्वाणो यो घूकः- कौशिकः स कृतो विहितो, 'कुंतल' तिशेखरकः शिरसि येन स तथा तं, घण्टानां श्वणं शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करथेति तं कातरजनानां हृदयं स्फोटयति यः स तथा तं दीप्तमट्टट्टहासं घण्टारवेण भीमादिविशेषणविशिष्टं विनिर्मुश्चन्तं वसारुधिरपूयमांसमलैर्मलिना, ' पोचड 'त्ति-विलीना च तनुः शरीरं यस्य स तथा तं, उत्रासनकं विशालवक्षसं च प्रतीते, 'पेच्छंत'त्ति-प्रेक्ष्यमाणादृश्यमाना अभिन्ना - अखण्डा नखाश्व-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा - कर्बुरा - कृत्तिश्च - चर्मेति सा तथा सैव निवसनं परिधानं यस्य स तथा तं सरसं रुधिरप्रधानं यद्गजचर्म तद्विततंविस्तारितं यत्र तत्तथा तदेवंविधं, 'ऊसवियं 'ति उच्छृतं ऊर्द्धकृतं बाहुयुगलं येन स तथा तं ताभिश्च तथाविधाभिः खरपरुषा- अतिकर्कशाः अस्निग्धा: - स्नेहविहीना दीप्ता - ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा - अभिलाषाविषयभूताः अशुमाः स्वरूपेण अप्रिया: अप्रीतिकरत्वेन अकान्ताथ विश्वरत्वेन या वाचस्ताभिः त्रस्तान् कुर्वाणं- त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म, पुनस्तत्तालपिशाचरूपं, ' एजमाणं 'ति नावं प्रत्यागच्छत् पश्यन्ति, ' समतुरंगेमाणे 'ति - आश्लिष्यन्तः, स्कन्दःकार्त्तिकेयः, रुद्रः - प्रतीतः शिवो- महादेवः, वैश्रमणो यक्षनायकः, नागो-भवन पतिविशेषः, भूतयक्षाः - व्यन्तरभेदाः ॥ १४५ ॥ ८-श्री मल्ली ज्ञाताध्य० कुंतलादिपदार्थ स्वरूपम् ॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440