Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
नवाङ्गी
० ०
भीज्ञाताधर्मकथाङ्गे
॥ १४६ ॥
हट्टव सट्टे 'ति - आर्त्तस्य- ध्यानविशेषस्य यो, 'दुहट्ट 'ति-दुर्घटः दुःस्थगो दुर्निरोधो वशः- पारतन्त्र्यं तेन ऋत: - पीडितः आर्त्तदुर्घटवशार्त्तः; किमुक्तं भवति ? - असमाधिप्राप्तः, 'ववरोबिज्जसि 'त्ति - व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः 'चालि तर ति इह चलनमन्यथाभावत्वं कथं ? ' खोभित्तए 'ति क्षोभयितुं संशयोत्पादनतः तथा, 'विपरिणामित्त 'त्तिविपरिणामयितुं विपरीताध्यवसायोत्पादनत इति, 'संते ' इत्यादौ, यावत्करणात्, ' तंते परितंते' इति द्रष्टव्यं तत्र श्रान्तः शान्तो वा मनसा तान्तः कायेन खेदवान् परितान्तः सर्वतः खिन्नः निर्विण्ण- तस्मादुपसर्गकरणादुपरतः, 'लद्धेत्यादि, तत्र लब्धा - उपार्जनतः प्राप्ता-तत्प्राप्तेरभिसमन्वागता - सम्यगासेवनतः, 'आइक्वइ' इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते- प्रज्ञापयति, प्ररूपयति; ' देवेण वा दाणवे 'त्यादाविदं द्रष्टव्यमपरं 'किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण व 'त्ति-तत्र देवो वैमानिको ज्योतिष्को वा, दानवो भवनपतिः, शेषा व्यन्तरभेदाः, 'नो सद्दहामि' इत्यादि, न श्रघे - प्रत्ययं न करोमि, 'नो पत्तियामि' तत्र प्रीतिकं प्रीतिं न करोमि, न रोचयामि - अस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति; ' पियधम्मे 'त्ति धर्मप्रियो, दृढधर्मा आद्यपि धर्मादविचलः, यावत्करणात् ऋद्ध्यादिपदानि दृश्यानि तत्र ' इड्डि 'त्ति-गुणर्द्धिः, द्युतिः- आन्तरं तेजः, यशःख्यातिः, बलं- शारीरं वीर्य-जीवप्रभवं, पुरुषकारः - अभिमानविशेषः, पराक्रमः स एव निष्पादितस्वविषयः, लब्धादिपदानि तथैव, 'उस्सुकं वियर'ति-शुल्काभावमनुजानातीत्यर्थः, 'गामागरे 'त्यादाविदं द्रष्टव्यं - 'नगरखेड कब्बड मडंबदोणमुहपट्टणनिगमसन्निवेसाई' इति तत्र ग्रामो-जनपदाध्यासितः, आकरो-हिरण्याद्युत्पत्तिस्थानं, नगरं - करविरहितं खेटं-धूली
ঃउ ত6
८- श्री.
मल्ली
ज्ञाताध्य० आ
ध्यानादिपदार्थ - वर्णनम् ।
॥ १४६ ॥

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440