Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 414
________________ 4 ८-श्री मल्ली नवाङ्गी१०० बीज्ञातापर्वकचाङ्गे ज्ञाताध्य. कुरुजनपदादिवर्णनम् । ॥१४९॥ भागं सजेति २, मल्लीएवि पायंगुट्ठाणसारेणं जाव निव्वत्तेति; तते णं सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति २, जेणेव मल्लदिन्ने कुमारे तेणेव २, जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिन्ने चित्तगरसेणि सकारेइ २, विपुलं जीवियारिहं पीइदाणं दलेइ २, पडिविसज्जेह तए णं मल्लदिन्ने अन्नया पहाए अंतेउरपरियालसंपरिवुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवा०२, चित्तसभं अणुपविसइ २, हावभावविलासविबोयकलियाई रूवाइं पासमाणे २, जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे णिव्वत्तिए तेणेव पहारस्थ गमणाएतए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं. निव्वत्तियं पासति २, इमेयारूवे अन्भथिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहवररायकन्न त्तिकद्दु, लजिए, वीडिए, विअडे, सणियं २, पचोसक्का; तए णं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वदासी-किन्नं तुम पुत्ता! लज्जिए, वीडिए, विअडे, सणियं २, पच्चोसक्का; तते णं से मल्लदिन्ने अम्म| धाति एवं वदासी-जुत्तं णं अम्मो, मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिवत्तिय सभं अणुपविसित्तए !,तएणं अम्मधाई मल्लदिन्नं कुमारं व०-नो खलु पुत्ता!, एस मल्ली, एस णं मल्ली विदे०. चित्तगरएणं तयाणुरूवे णिव्वत्तिए तते णं मल्लदिन्ने अम्मधाईए एयमढे सोचा, आसुरुत्ते एवं वयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए तिकड, तं चित्तगरं वज्झं आणवेइ; तए णं सा चित्तगरस्सेणी इमीसे कहाए CREASE ॥ १४९ ॥

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440