Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
-
%
95-%
तेणं कालेणं २, पंचाले जणवए, कंपिल्ले पुरे नयरे, जियसत्तू नाम राया, पंचालाहिवई; तस्स णं जितसत्तुस्स धारिणीपामोक्खं देविसहस्सं ओरोहे होत्था, तत्थ णं मिहिलाए चोक्खा नाम परिवाइया, 8 रिउव्वेद जाव परिणिढिया यावि होत्था; तते णं सा चोक्खा परिव्वाइया मिहिलाए बहणं राईसर जाव सत्यवाहपभितीणं पुरतो दाणधम्मं च, सोयधम्मं च, तित्थाभिसेयं च, आघवेमाणी, पण्णवेमाणी, परूवेमाणी, उवदंसेमाणी, विहरति तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंड च कुंडियं च जाव धाउरत्ताओ य गेण्हइ२, परिव्राइगावसहाओ पडिनिक्खमइ२, पविरलपरिव्वाइया सद्धिं संपुरिवुडा मिहिलं रायहाणिं मझमझेणं, जेणेव कुंभगस्स रन्नो भवणे, जेणेव कणंतेउरे, जेणेव मल्ली विदेह, तेणेव उवागच्छइ २, उदयपरिफासियाए दभोवरि पच्चत्थुयाए' भिसियाए निसियति२ त्ता, मल्लीए विदेह पुरतो दाणधम्मं च जाव विहरतिः सते णं मल्ली विदेहा चोक्खं परिव्वाइयं एवं बयासी-तुम्मेण चोक्खे !, किंमूलए धम्मे पन्नत्ते , तते णं सा चोक्खा परिघाइया मल्लिं विदेहं एवं वदासी-अम्हं गं देवाणुप्पिए । सोयमूलए धम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ, तण्णं उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो, तए णं मल्ली विदेह चोक्खं परिवाइयं एवं वयासी-चोक्खा!, से जहा नामए केई पुरिसे रुहिरकयं वत्थं, रुहिरेण चेव धोवेजा; अत्थि णं चोक्खा !, तस्स रुहिरकयस्स |वत्थस्स रुहिरेणं धोब्वमाणस्स काई सोही?, नो इणढे समढे, एवामेव चोक्खा! तुम्मे थे पाणाइवाएण
EC
RIEWALA5
%95

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440