Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
नवाङ्गी
भीज्ञाताधर्मकथाङ्गे
॥१५२॥
DECECRECRUGALACESCRECTOR
जियसत्तु अन्नेसिं बहणं राईसर जाव सत्यवाहपभिईणं भज्जं वा, भगिणीं वा, धूयं वा, सुण्हं वा,
८-श्रीअपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियसत्तू !, मल्लीमिहिलाए नयरीए, कुंभगस्स धूता पभावतीए, अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु ज्ञाताध्य. अण्णा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकपणाए छिण्णस्सवि पायंगुट्ठस्स इमे तवोरोहे || मल्लीरूपासयसहस्सतिमंपि कलं न अग्घा त्तिकट्ठ जामेव दिसं पाउन्भूया, तामेव दिसं पडिगया; तते णं से दिवर्णनजितसत्तू परिवाइयाजणितहासे दूयं सहावेति २, जाव पहारेत्थ गमणाए ६ ॥सूत्रम्-८०॥ तते णं तेसिं सूत्रम् । जियसत्तुपामोक्खाणं छण्हं राईणं या जेणेव मिहिला, तेणेव पहारेत्थ गमणाए; तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग०२, मिहिलाए अग्गुजाणंसि, पत्तेयं २, खंधावारनिवेसं करेंति२, मिहिल रायहाणी अणुपविसंति२, जेणेव कुंभए तेणेव उवा०२, पत्तेयंर, करयल. साणं२, राईणं वयणातिं निवेदेति तते णं से कुंभए तेसिं दूयाणं अंतिए एयमढे सोचा, आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुभं मल्ली विदेहवरकण्णं, तिकट्टा ते छप्पि दूते असक्कारिय, असम्माणिय, अवदारेणं णिच्छुभावेति तते णं जितसत्तुपामोक्खाणं छण्हं राइणं या कुंभएणं रन्ना असक्कारिया, असम्माणिया, अवदारेणं णिच्छुभाविया समाणा जेणेव सगार, जाणवया जेणेव सयाति२, णगराई जेणेव सगा २, रायाणो तेणेव उवा०, करयलपरि० एवं वयासी-एवं खलु सामी!, अम्हे जितसत्तुपामो- ॥ १५२॥
माजाला

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440