Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 419
________________ CARROADCA दाणधम्मं च जाव विहरति, तते णं से जियसत्त अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासीतुमं गं देवाणुप्पिया, बहणि गामागर जाव अडह बहण य रातीसर गिहाति अणुपविससि, तं अत्थि. याइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं इमे मह उवरोहे; तए णं सा चोक्खा परिवाइया जियसन [ एवं वदासी] ईसिं अवहसियं करेइ२, [ एवं वयासी-] एवं च सरिसए 8 णं तुम देवाणुप्पिया!, तस्स अगडदडुरस्स, के णं देवाणुप्पिए, से अगडदद्दुरे, जियसत्तू , से | जहा नामए अगडदद्दुरे सिया, से णं तत्थ जाए तत्थेव वुड्ढे अण्णं अगडं वा, तलागं वा, दहं वा, सरं वा, सागरं वा, अपासमाणे चेवं मण्णइ-अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे सामुद्दए दद्दुरे हब्बमागए, तए णं से कूवदद्दुरे तं सामुद्ददददुरं, एवं वदासी-से केस णं तुमं देवाणुप्पिया!, कत्तो वा इह हब्धमागए ?, तए णं से सामुद्दए दद्दुरे तं कूवदद्दुरं एवं वयासी-एवं स्खलु देवाणुप्पिया!, अहं सामुद्दए दद्दुरे, तए णं से कूवदददुरे तं सामुद्दयं दददुरं, एवं बयासी-केमहालए णं देवाणुप्पिया!से समुद्दे , तए णं से सामुद्दए दददुरे तं कूवदद्दुरं एवं वयासी-महालए णं देवाणुप्पिया!, समुद्दे, तए णं से दद्दूर पाएणं लीहं कड्वेद २, एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे १, णो इणढे समढे, महालए णं से समुद्दे, तए णं से कूवदद्दुरे पुरच्छिमिल्लाओ तीराओ उप्फिडित्ता णं गच्छह २, एवं बयासी-एमहालए णं देवाणुप्पिया! से समुद्दे , णो इणढे समहे, तहेव एवामेव तुमंपि लाजानाशा S ICA

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440