Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे, तेणेव उवागच्छइ २ त्ता, करयल परिग्गहियं जाव वद्धावेइ २ त्ता २, एवं वयासी-एवं खलु सामी,तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता, अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिवत्तेति तं मा णं सामी!, तुम्भे तं चित्तगरं वझं आणवेह, तं तुभेणं सामी., तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह; तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेह २, निविसयं आणवेइ, तए णं से चित्तगरए मल्लदिनेण णिब्बिसए आणत्ते समाणे सभंडमत्तो. वगरणमायाए मिहिलाओ णयरीओ णिक्खमइ २, विदेहं जणवयं मज्झमज्झेणं जेणेव हथिणाउरे नयरे, जेणेव कुरुजणवए जेणेव अदीणसत्तू राया, तेणेव उवा०२त्ता, भंडणिक्वेवं करेइ २, चित्तफलगं सज्जेहर, मल्लीए विदेह पायंगुट्ठाणुसारेण रूवं णिवत्तेइ २, कक्खंतरंसि छुब्भइ २, महत्थं ३ जाव पाहुडं गेण्हइ २, हत्थिणापुरंनयरं मझमझेणं, जेणेव अदीणसत्तू राया, तेणेव उवागच्छति २, तं करयल जाव वद्धावेइ २, पाहुडं उवणेतिर, एवं खलु अहं सामी., मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तणं पभावतीए देवीए, | अत्तएणं मल्लदिनेणं कुमारणं निश्चिसए आणत्ते समाणे इह हव्वमागए, तं इच्छामि णं सामी!, तुम्भं बाहुच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगदारयं, एवं वदासी-किन्नं तुम देवाणुप्पिया!, मल्लदिपणेणं निव्विसए आणत्ते ?, तए णं से चित्तयरदारए अदीणसत्तुरायं एवं वदासी-एवं खलु सामी!, मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सद्दावेइ२, एवं व०-तुन्भे गं
AFRAIजI
CAFE

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440