Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 412
________________ नवाङ्गी ० पृ० श्रीज्ञाता धर्मकथाङ्गे ॥ १४८ ॥ उवा०, अग्गुज्जाणांस सगडीसागडं मोएन्ति२, महत्थं जाव पाहुडे गेण्हंतिर त्ता, वाणारसीनयरी मज्झंमज्झणं जेणेव संखे कासीराया, तेणेव उवागच्छंति२, करयल० जाव एवं अम्हे णं सामी ! मिहिलातो नयरीओ कुंभणं रत्ना निव्विसया, आणत्ता समाणा, इहं हव्वमागताः तं इच्छामो णं सामी !, तुभं बाहुच्छायापरिग्गहिया निब्भया, निरुब्बिग्गा, सुहंसुहेणं परिवसिउं; तते णं संखे कासीराया ते सुव नगारे एवं वदासी - किन्नं तुन्भे देवा ! कुंभएणं रन्ना निव्विसया आणत्ता ?, तते णं ते सुवन्नगारा संख एवं वदासी एवं खलु सामी- कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए, कुंडलजुयलस्स संधी विसंघडिए; तते णं से कुंभए सुवन्नगारसेणि सहावेति २, जाव निव्विसया आणत्ता, तं एएणं कार णं सामी !, अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नागारे एवं वदासी - केरिसिया णं देवापिया !, कुंभगस्स धूया पभावतीदेवीए, अत्तया मल्ली बि० तते णं ते सुवन्नगारा संखरायं एवं वदासी - णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा, गंधव्वकन्नगा वा, जाब जारिसिया णं मल्ली विदेहवररायकन्नाः तते णं से संखे कुंडलजुअलजणितहासे दूतं सहावेति जाव तहेव पहारेत्थ गमणाए ॥ सूत्रम् - ७८ ॥ 'भिसियाओ' ति - आसनानि, 'तिवलियं भिउडिं निडाले साहहु' सि-त्रिवलीकां - वलित्रयोपेतां भृकुटीं भूविकारं संहृत्य - अपनी येति; 'केणं तुभे कलायाणं भवह'त्ति के यूयं कलादानां - सुवर्णकाराणां मध्ये मत्रथ १, न केपी ८-भी श्रीमल्ली ज्ञाताच्य० काशीदेशादिसूत्र वर्णनम् । ॥ १४८ ॥

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440