________________
नवाङ्गी
० पृ० श्रीज्ञाता
धर्मकथाङ्गे
॥ १४८ ॥
उवा०, अग्गुज्जाणांस सगडीसागडं मोएन्ति२, महत्थं जाव पाहुडे गेण्हंतिर त्ता, वाणारसीनयरी मज्झंमज्झणं जेणेव संखे कासीराया, तेणेव उवागच्छंति२, करयल० जाव एवं अम्हे णं सामी ! मिहिलातो नयरीओ कुंभणं रत्ना निव्विसया, आणत्ता समाणा, इहं हव्वमागताः तं इच्छामो णं सामी !, तुभं बाहुच्छायापरिग्गहिया निब्भया, निरुब्बिग्गा, सुहंसुहेणं परिवसिउं; तते णं संखे कासीराया ते सुव नगारे एवं वदासी - किन्नं तुन्भे देवा ! कुंभएणं रन्ना निव्विसया आणत्ता ?, तते णं ते सुवन्नगारा संख एवं वदासी एवं खलु सामी- कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए, कुंडलजुयलस्स संधी विसंघडिए; तते णं से कुंभए सुवन्नगारसेणि सहावेति २, जाव निव्विसया आणत्ता, तं एएणं कार णं सामी !, अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नागारे एवं वदासी - केरिसिया णं देवापिया !, कुंभगस्स धूया पभावतीदेवीए, अत्तया मल्ली बि० तते णं ते सुवन्नगारा संखरायं एवं वदासी - णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा, गंधव्वकन्नगा वा, जाब जारिसिया णं मल्ली विदेहवररायकन्नाः तते णं से संखे कुंडलजुअलजणितहासे दूतं सहावेति जाव तहेव पहारेत्थ गमणाए ॥ सूत्रम् - ७८ ॥
'भिसियाओ' ति - आसनानि, 'तिवलियं भिउडिं निडाले साहहु' सि-त्रिवलीकां - वलित्रयोपेतां भृकुटीं भूविकारं संहृत्य - अपनी येति; 'केणं तुभे कलायाणं भवह'त्ति के यूयं कलादानां - सुवर्णकाराणां मध्ये मत्रथ १, न केपी
८-भी
श्रीमल्ली
ज्ञाताच्य० काशीदेशादिसूत्र
वर्णनम् ।
॥ १४८ ॥