SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ त्यर्थो, निर्विज्ञानत्वात्, अथवा-के यूयं सुवर्णकाराणां पुत्राद्यन्यतमा भवथः अथवा के यूयं कलादाः १, न केऽपीत्यर्थः; णमित्यलङ्कारे, शेषं सुगमं । तेणं कालेणं २, कुरुजणवए होत्था, हत्थिणाउरे नगरे अदीणसत्तू नामं राया होत्था, जाव विहरति; तत्थ णं मिहिलाएं कुंभगस्स पुते पभावतीए, अत्तए मल्लीए, अणुजायए मल्लदिन्नए नाम कुमारे, जाव जुबराया यानि होत्या; तते णं मल्लदिने कुमारे अन्नया कोडंबिय० सहावेति २, गच्छह णं तुभे मम पमदवणंसि एवं महं वित्तसभं करेह, अणेग जाव पचप्पिणंति; तते णं से मल्लदिने चित्तगरसेणि सहावेति २, एवं वयासी तुन्भेणं देवा० 1, चित्तसमं हावभावविलासविब्बोयकलिएहिं रूवेहिं चित्तेह२, जाव पचपणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति२, जेणेव सयाई गिहाई तेणेव उवा०२, तूलि - याओ वन्नए य गेव्हंति२, जेणेव चित्तसभा तेणेव उवागच्छति २ त्ता, अणुपविसंति २, भूमिभागे विरं ति २, भूमिं सज्जेंति २, चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था; तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्वी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा, चउपयस्स बा, अपयस्स वा एगदेसमवि पासति, तस्स णं देसानुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जबणितरियाए जालंतरेण पायगुडं पासति, तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति २, भूमि SSG
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy