Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 405
________________ CHECCA NROCRASACH पट यस्य तथा त, हिंगलुए' त्यादि, अग्निज्वाले' त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्य यस्य तमित्येवंरूपश्च वाक्य शेषो द्रष्टव्या, तथा अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति-सङ्कचितं यदक्षचर्म-जलाकर्षणकोशस्तद्वत् 'उइट्टत्ति अपकृष्टौ अपकर्षवन्तौ सङ्कचितौ गण्डदेशौ यस्य स तथा तं, अन्ये वाहुः-आमूषितानि-सङ्कटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं, चीना इस्वा 'चिवड'त्ति-चिपटा-निम्ना वंका-वक्रा भग्नेव भना-अयोधनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं, रोषादागतो, 'धमधमेंत'त्ति-प्रबलतया धमधमेंतत्ति शब्द कुर्वाणो मारुतो-वायुनिष्ठुरो-निर्मरः, खरपरुष:-अत्यन्तकर्कशः, शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवमुग्न-वर्क नासिकापुटं यस्य तथा तं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाम्यां वा-मस्तकावयवविशेषाम्या उद्भट-विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्द्ध मुखे कर्णशष्कुल्यौ-कर्णावती ययोस्ती तथा तो च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च, 'संखालगति-शतवन्तौ च शायो:-अक्षिप्रत्यासावयवविशेषयोः संलग्नौ-सम्बद्धावित्येके, लम्बमानौ च-प्रलम्बौ चलितो-चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमानेभासुरे लोचने यस्य स तथा तं, भृकुटि:-कोपकृतो भूविकारः सैव तडिद्-विद्युद्यस्मिस्तत्तथा तथाविध, पाठान्तरेण-भ्रकटितंकृतभृकुटि ललाटं यस्य स तथा तं, नरशिरोमालया परिणद्धं-वेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा-नरशिरो मालया यत्परिणद्ध-परिणहनं तदेव चिन्हें यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः-सरीसृपविशेषैः सुबद्धः परिकरासबाहो येन स तथा तं, 'अवहोलंत'ति-अवघोलयन्तो डोलायमानाः, 'फुप्फुयायंत'त्ति-फूत्कुर्वन्तो ये सर्पाः वृश्चिका म एव भीषण च, 'संखालगाय स तथा त, PITA

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440