________________
CHECCA
NROCRASACH
पट यस्य तथा त,
हिंगलुए' त्यादि, अग्निज्वाले' त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्य यस्य तमित्येवंरूपश्च वाक्य शेषो द्रष्टव्या, तथा अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति-सङ्कचितं यदक्षचर्म-जलाकर्षणकोशस्तद्वत् 'उइट्टत्ति अपकृष्टौ अपकर्षवन्तौ सङ्कचितौ गण्डदेशौ यस्य स तथा तं, अन्ये वाहुः-आमूषितानि-सङ्कटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं, चीना इस्वा 'चिवड'त्ति-चिपटा-निम्ना वंका-वक्रा भग्नेव भना-अयोधनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं, रोषादागतो, 'धमधमेंत'त्ति-प्रबलतया धमधमेंतत्ति शब्द कुर्वाणो मारुतो-वायुनिष्ठुरो-निर्मरः, खरपरुष:-अत्यन्तकर्कशः, शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवमुग्न-वर्क नासिकापुटं यस्य तथा तं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाम्यां वा-मस्तकावयवविशेषाम्या उद्भट-विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्द्ध मुखे कर्णशष्कुल्यौ-कर्णावती ययोस्ती तथा तो च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च, 'संखालगति-शतवन्तौ च शायो:-अक्षिप्रत्यासावयवविशेषयोः संलग्नौ-सम्बद्धावित्येके, लम्बमानौ च-प्रलम्बौ चलितो-चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमानेभासुरे लोचने यस्य स तथा तं, भृकुटि:-कोपकृतो भूविकारः सैव तडिद्-विद्युद्यस्मिस्तत्तथा तथाविध, पाठान्तरेण-भ्रकटितंकृतभृकुटि ललाटं यस्य स तथा तं, नरशिरोमालया परिणद्धं-वेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा-नरशिरो मालया यत्परिणद्ध-परिणहनं तदेव चिन्हें यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः-सरीसृपविशेषैः सुबद्धः परिकरासबाहो येन स तथा तं, 'अवहोलंत'ति-अवघोलयन्तो डोलायमानाः, 'फुप्फुयायंत'त्ति-फूत्कुर्वन्तो ये सर्पाः वृश्चिका
म एव भीषण
च, 'संखालगाय स तथा त,
PITA