Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 403
________________ RSS4344% 9CCI जमलजुयलजीह'ति-निलालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिलयोन तत्तथा, 'आऊसियवयण. गंडदेसं'ति-आऊसियत्ति-प्रविष्टौ वदने गण्डदेशी-कपोलभागौ यस्य तत्तथा, 'चीणचिपिडनासियंति-चीना-हस्वा चिपिटा च-निम्ना नासिका यस्य तत्तथा, 'विगयभुग्गभुमयंति-विकृते-विकारवत्यौ, भुग्ने-मग्ने इत्यर्थः; पाठान्तरेण'भुग्गभग्गे'-अतीव चक्रे भ्रवौ यस्य तत्तथा; 'खजोयगदित्तचक्खुरागं'ति-खद्योतका-ज्योतिरिङ्गणाः, तद्वदीप्तश्चथुरागो-लोचनरक्तत्वं यस्य तत्तथा, उपासनक-भयंकर, विशालवक्षो-विस्तीर्णोर:स्थलं, विशालकुक्षि-विस्तीर्णोदरदेशं, एवं प्रलम्बकुक्षि 'पहसियपयलियपयडियगत्तं'ति-प्रहसितानि-हसितुमारब्धानि, प्रचलितानि च स्वरूपात् प्रवलिकानि वाप्रजातवलीकानि-प्रपतितानि च-प्रकर्षेण श्लथीभूतानि गात्राणि यस्य तत्तथा; वाचनान्तरे-'विगयभुग्गभुमयपहसियपपलियपयडियफुलिंगखज्जोयदित्तचक्खुरागं'ति पाठः, तत्र विकृते भग्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच्च दीप्तश्चक्षुरागश्च यस्य तत्तथा; 'पणचमाण मित्यादि, विशेषणपश्चकं प्रतीतं, 'नीलुप्पले त्यादौ, | गवलं-महिषशृङ्गं अतसी-मालवकदेशप्रसिद्धो धान्यविशेषः, 'खुरहारंति-क्षुरस्येव धारा यस्य स तथा, तमसिं-खड्ग, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांया. त्रिकाः, तत्राहकवर्जा यत् कुर्वन्ति तदर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां तद्दर्शनं चानुवदन्निदमाह-'तएण'मित्यादि, में ततस्ते अहमकवर्जाः सांयात्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युपयाचितशता-न्यु| पयाचितवन्तस्तिष्ठन्तीति समुदायार्थः, अथवा-'तए णति 'अरहन्नगवजा' इत्यादि, गमान्तरं-'आगासदेवयाओनचंति' SAFERIC A

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440