Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 402
________________ मागधादि नवाङ्गी-16 स्थितानि कल्याणानि प्रतिहतानि सर्वपापानि-सर्वविघ्नाः, 'जुत्तो'त्ति-युक्तः, 'पुष्यों-नक्षत्रविशेषः, चन्द्रमसा इहावसरे प.पू. इति गम्यते; पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह-"अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन" इति, मागधेन तदुपन्यस्तं, दमल्लीभीमाता-13 विजयो मुहर्त्तस्त्रिंशतो मुहूर्तानां मध्यात, अयं देशकाल:-एष प्रस्तावो गमनस्येति गम्यते, 'वके उदाहिए'त्ति-वाक्ये उदा. ज्ञाताध्य. पकवाओं हते हृष्टतुष्टाः कर्णधारो-निर्यामकः, कुक्षिधारा-नौपार्थनियुक्तकाः, आवेल्लकवाहकादयः गर्भे भवाः गर्भजा:-नौमध्ये उच्चाव चकर्मकारिणः, संयात्रानौवाणिजका-माण्डपतयः, एतेषां द्वन्द्वः 'वावरिसुत्ति-व्यापृतवन्तः स्वस्वव्यापारेविति, ततस्तां ॥१४३ ॥ पदार्थनावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखी वा तथैव स्वरूपम् । बन्धनेभ्यो विसर्जयन्ति-मुञ्चन्ति, पवनबलसमाहता-वातसामर्थ्यप्रेरिताः, 'ऊसियसिय'ति-उच्छितसितपटा, यानपात्रे हि वायुसहाथ महान् पट उच्छूितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतो. वेगा:-प्रवाहवेगास्तैः सक्षुभ्यती २,-प्रेर्यमाणा समुद्र प्रतीति, ऊर्मयो-महाकल्लोलाः, तरङ्गा-इस्वकल्लोलास्तेषां माला:समूहाः तत्सहस्राणि; 'समतिच्छमाणि'त्ति-समतिक्रामन्ती, 'ओगाढ'त्ति-प्रविष्टा, 'तालजंघ'मित्यादि, तालोवृक्षविशेषः, स च दीर्घस्कन्धो भवति, ततस्तालवजो यस्य तत्तथा; 'दिवंगयाहिं बाहाहिं'ति-आकाशप्राप्ताभ्यामतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसगमहिसकालगं'ति मषी-कजलं, मूषकः-उन्दुरविशेषः, अथवा-मषीप्रधाना मृषा-ताम्रादिधातुप्रतापनभाजनं मषीभूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवणं'ति-जलभृतमेघवर्णमित्यर्थः, तथा लम्बोष्ट 'निग्गयग्गर्दत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य तत्तथा, 'निल्लालिय-12॥१४३ ॥ बाजालाBHARY

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440