Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 400
________________ मल्ली ज्ञाताध्य. कुंडलयुगलादिस्त्र| वर्णनम् । नवाङ्गी महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेहंति२, जेणेव चंदच्छाए अंगराया तेणेव उवातं महत्थं जाव १०० उवणेति तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयलं पडिच्छति२, ते अरहन्नगपामोक्खे | श्रीज्ञाता- एवं वदासी-तुब्भेणं देवा०!, बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खण२, पोयवहणेहिं धर्मकथाओं है| ओगाहेह गाहह तं अत्थियाई भे केह कहिंचि अच्छेरए दिट्ठपुब्वे , तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगराय, एवं वदासी-एवं खलु सामी!, अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा ॥ १४२॥ णावावाणियगा परिवसामो, तते णं अम्हे अन्नया कयाइं गणिम च४, तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्वेति२, पडिव्विसजेतिः तं एस ण सामी !, अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति२, पडिवसज्जेति; तते ण चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रजसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए२ ॥ सूत्रम्-७६ ॥ ___ 'संजत्ताणावावाणियगा'-सङ्गता यात्रा-देशान्तरगमनं संयात्रा, तत्प्रधाना नौवाणिजका:-पोतवणिजः, संयात्रानौवाणिजकाः, 'अरहण्णगे समणोवासगे आवि होत्य'त्ति-न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकश्चाप्यभूत् , 'गणिमं चेत्यादि, गणिमं-नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं-यत्तुलाधृतं सत् व्यवहियते, ACADCHODAE%ी FEBCAMIRREGISISECRAFFAIRS ॥ १४२॥

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440