________________
मल्ली
ज्ञाताध्य. कुंडलयुगलादिस्त्र| वर्णनम् ।
नवाङ्गी
महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेहंति२, जेणेव चंदच्छाए अंगराया तेणेव उवातं महत्थं जाव १०० उवणेति तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयलं पडिच्छति२, ते अरहन्नगपामोक्खे | श्रीज्ञाता- एवं वदासी-तुब्भेणं देवा०!, बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खण२, पोयवहणेहिं धर्मकथाओं है| ओगाहेह गाहह तं अत्थियाई भे केह कहिंचि अच्छेरए दिट्ठपुब्वे , तते णं ते अरहन्नपामोक्खा चंदच्छायं
अंगराय, एवं वदासी-एवं खलु सामी!, अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा ॥ १४२॥
णावावाणियगा परिवसामो, तते णं अम्हे अन्नया कयाइं गणिम च४, तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्वेति२, पडिव्विसजेतिः तं एस ण सामी !, अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति२, पडिवसज्जेति; तते ण चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रजसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए२ ॥ सूत्रम्-७६ ॥ ___ 'संजत्ताणावावाणियगा'-सङ्गता यात्रा-देशान्तरगमनं संयात्रा, तत्प्रधाना नौवाणिजका:-पोतवणिजः, संयात्रानौवाणिजकाः, 'अरहण्णगे समणोवासगे आवि होत्य'त्ति-न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकश्चाप्यभूत् , 'गणिमं चेत्यादि, गणिमं-नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं-यत्तुलाधृतं सत् व्यवहियते,
ACADCHODAE%ी
FEBCAMIRREGISISECRAFFAIRS
॥ १४२॥