Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 401
________________ मेयं यत्सेसिकापल्यादिना मीयते, परिच्छेद्यं यद् गुणतः परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादि, 'समियस्स य'त्ति कणिकायाथ, 'ओसहाणं' ति - त्रिकटुकादीनां, 'भेसखाण य'त्ति - पथ्यानामाहारविशेषाणां, अथवा - ओषधानां - एकद्रव्यरूपाणां, भेषजानां - द्रव्यसंयोगरूपाणां, आवरणानां - अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च; 'अज्बे'त्यादि, आर्य !, हे पितामह !, तात !हे पितः !, हे भ्रातः !, मातुल !, हे भागिनेय !, भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'मे'त्तिभवतां भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनघत्वं - निर्देषणतया, समग्रत्वम् - अहीनधनपरिवारतया, निजकं गृहं 'हव्वं' ति - शीघ्रमागतान् पश्याम इतिकृत्वा - इत्यभिधाय, 'सोमाहि' ति-निर्विकारत्वात्, 'निद्धाहिं'ति- सस्नेहत्वात्, 'दीहा हिं'ति दूरं यावदवलोकनात्, 'सप्पिवासाहिं' ति - सपिपासाभिः पुनर्दर्शनाकाङ्क्षावतीभिर्दर्शनातृप्ताभिर्वा 'पप्याहिं' ति - प्रप्लुताभिः अनुजलार्द्राभिः, 'समाणिएसु' त्ति - समापितेषु दत्तेषु नावीति गम्यते, सरसरक्तचन्दस्य दर्दरेण - चपेटाप्रकारेण पश्चाङ्गुलितलेषु हस्तकेष्वित्यर्थः, 'अणुक्खित्तसी'ति - अनूत्क्षिप्ते - पश्चादुत्पाटिते धूपे पूजितेषु समुद्रवासेषु नौसांयात्रिकप्रक्रियया समुद्राधिपदेवपादेषु वा, 'संसारियासु वलयवाहासु'ति - स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु ऊर्द्धकृतेषु, सितेषु ध्वजाग्रेषुपताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयावहेषु, सर्वशकुनेषु - वायसादिषु गृहीतेषु राजवरशासनेषु - आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते; 'तओ पुस्समाणवो चकमुयाहुति - ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थः तदेवाह सर्वेषामेव ' भे' - भवतामर्थसिद्धिर्भवतु, उप ৬৭৬ মেলান তলে তলোঃ ভয়ে ভে

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440