Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
नवानी
८-श्री
मल्ली. ज्ञाताध्य.
१०० श्रीज्ञाताधर्मकथाङ्गे ॥ १४४॥
SE%E5%A3%ESAR
इतोऽनन्तरं द्रष्टव्यम्, अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते चैवम्-'अभिमुहं आवयमाणं पासंति, तए णं
ते अरहन्नगवजा नावावाणिगया भीया' इत्यादि, तत्र 'तालपिसायंति-तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः | तालपिशाचः तं, विशेषणद्वयं प्रागिव, 'फुदृसिरंति-स्फुटितम्-अवन्धत्वेन विकीर्ण शिर इति-शिरोजातत्वात् केशा यस्य | स तथा तं भ्रमरनिकरवत् वरमाषराशिवत् महिषवच्च कालको यः स तथा तं, भृतमेघवर्ण तथैव, सूर्पमिव-धान्यशोधक- तालपिशाभाजनविशेषवत् नखा यस्य स सूर्पनखः तं, 'फालसदृशजिह्वमिति-फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषस्तच्च चादिवहिप्रतापितमिह प्राचं वत्साधम्यं चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति, लम्बोष्ठं प्रतीतं धवलामिवृत्ताभिरश्लिष्टाभिर्वि- पदार्थव्याशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचितत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढ-व्याप्तं वदनं यस्यख्यानम् । स तथा तं, विकोशितस्य-अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्यो-धाराप्रधानखड्गयोर्ययुगलं-द्वितयं तेन समसदृश्यौअत्यन्ततुल्ये तनुके-प्रतले चञ्चल-विमुक्तस्थैर्य यथा भवत्यविश्राममित्यर्थों गलन्त्यौ-रसातिलोल्यात् लालाविमुश्चन्त्यौ रसलोले-मक्ष्यरसलम्पटे चपले-चञ्चले फुरुफुरायमाणे-प्रकम्प निर्लालिते-मुखाग्निष्काशिते अप्रजिह्वे-अग्रभूते जिहे जिह्वाने इत्यों येन स तथा तं, 'अविच्छिय'ति-प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् , 'अवयच्छियं'-प्रसारितमुखस्वेन दृश्यमानमित्याहुः, 'महल्लं'ति-महत--विकृतं-बीमत्सं लालाभिः प्रमलत् रक्तं च तालु-काकुन्दं यस्य स तथा तं, तथा हिलकेन-वर्णकद्रव्यविशेषेण सगम कन्दरलक्षणं बिलं यस्य स तथा तमिव, 'अंजणगिरिस्स'त्ति-विभक्तिविषरिणामादञ्जनगिरि-कृष्णवर्णपर्वतविशेष तथाऽग्निज्वाला उद्गिरत् वदनं यस्य स तथा तं, अथवा-'अवच्छियेत्यादि
शबानालामाकर
।१४५
॥

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440