________________
नवानी
८-श्री
मल्ली. ज्ञाताध्य.
१०० श्रीज्ञाताधर्मकथाङ्गे ॥ १४४॥
SE%E5%A3%ESAR
इतोऽनन्तरं द्रष्टव्यम्, अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते चैवम्-'अभिमुहं आवयमाणं पासंति, तए णं
ते अरहन्नगवजा नावावाणिगया भीया' इत्यादि, तत्र 'तालपिसायंति-तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः | तालपिशाचः तं, विशेषणद्वयं प्रागिव, 'फुदृसिरंति-स्फुटितम्-अवन्धत्वेन विकीर्ण शिर इति-शिरोजातत्वात् केशा यस्य | स तथा तं भ्रमरनिकरवत् वरमाषराशिवत् महिषवच्च कालको यः स तथा तं, भृतमेघवर्ण तथैव, सूर्पमिव-धान्यशोधक- तालपिशाभाजनविशेषवत् नखा यस्य स सूर्पनखः तं, 'फालसदृशजिह्वमिति-फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषस्तच्च चादिवहिप्रतापितमिह प्राचं वत्साधम्यं चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति, लम्बोष्ठं प्रतीतं धवलामिवृत्ताभिरश्लिष्टाभिर्वि- पदार्थव्याशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचितत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढ-व्याप्तं वदनं यस्यख्यानम् । स तथा तं, विकोशितस्य-अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्यो-धाराप्रधानखड्गयोर्ययुगलं-द्वितयं तेन समसदृश्यौअत्यन्ततुल्ये तनुके-प्रतले चञ्चल-विमुक्तस्थैर्य यथा भवत्यविश्राममित्यर्थों गलन्त्यौ-रसातिलोल्यात् लालाविमुश्चन्त्यौ रसलोले-मक्ष्यरसलम्पटे चपले-चञ्चले फुरुफुरायमाणे-प्रकम्प निर्लालिते-मुखाग्निष्काशिते अप्रजिह्वे-अग्रभूते जिहे जिह्वाने इत्यों येन स तथा तं, 'अविच्छिय'ति-प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् , 'अवयच्छियं'-प्रसारितमुखस्वेन दृश्यमानमित्याहुः, 'महल्लं'ति-महत--विकृतं-बीमत्सं लालाभिः प्रमलत् रक्तं च तालु-काकुन्दं यस्य स तथा तं, तथा हिलकेन-वर्णकद्रव्यविशेषेण सगम कन्दरलक्षणं बिलं यस्य स तथा तमिव, 'अंजणगिरिस्स'त्ति-विभक्तिविषरिणामादञ्जनगिरि-कृष्णवर्णपर्वतविशेष तथाऽग्निज्वाला उद्गिरत् वदनं यस्य स तथा तं, अथवा-'अवच्छियेत्यादि
शबानालामाकर
।१४५
॥