Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
नवाजी- यरूवे अरहन्नगं जाहे नो संचाएह निग्गंथाओ० चालित्तए वा ताहे उवसंते जाव निम्विन्ने तं पोयवहणं ०० सणियं २, उरि जलस्स ठवेति २, तं दिव्वं पिसायरूवं पडिसाहरइ२, दिव्वं देवरूवं विउव्वइ२, अंतबीज्ञाता-18 लिक्खपडिवन्ने सखिखिणियाइं जाव परिहिते अरहन्नगं स. एवं वयासी-हं भो! अरहन्नगा:, धन्नोऽसि पर्यव्याङ्गे | णं तुम देवाणुप्पिया!, जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा
पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया!, सके देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए ॥१४१॥
विमाणे सभाए सुहम्माए, बहणं देवाणं मज्झगते, महया सद्देणं आतिक्खति४, एवं खलु जंबूद्दीवे२, भारहे वासे, चंपाए नयरीए, अरहन्नए सम०, अहिगयजीवाजीवे नो खलु सक्का केणति देवेण वा, दाणवेण वा, णिग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा; तते णं अहं देवाणु०!, सक्कस्स णो एयमहूं सदहामि०, तते णं मम इमेयारूवे अभत्थिए ५, गच्छामि णं अरहन्नयस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे , दढधम्मे नो दढधम्मे?, सीलव्वयगुणे किं चालेति जाव | परिचयति, णो परिपञ्चयति तिकडु, एवं संपेहेमि२, ओहिं पउंजामिर, देवाणु० !, ओहिणा आभोएमिर, उत्तरपुरच्छिमं२, उत्तरविउव्वियं० ताए उकिटाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामिर, देवाणु उवसरगं करेमि; नो चेव णं देवाणुप्पिया भीया वा०, तं जपणं सक्के देविंदे देवराया वदति, सच्चे णं एसमढे तं दिढे णं देवाणुप्पियाणं इड्डी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि,
८-श्री.
मल्लीज्ञाताध्य.
अरहन५ श्राद्धस्य | परीक्षादिसत्रवर्णनम्।

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440