Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
८-श्रीश्रीमल्लीज्ञाताध्य.
पिशाच
नवाङ्गी
नरसिरमालपरिणद्धचिद्धं, विचित्तगोणससुबद्धपरिकर, अवहोलंतपुप्फयायंतसप्पविच्छुयगोधुंदरनउलसर१० वृ० डविरइयविचित्तवेयच्छमालियागं, भोगाकूरकण्हसप्पधमधमेतलंबंतकन्नपूरं, मज्जारसियाललइयवंधं, भीमाता-18 दित्तघुघुयंतघूयकयकुंतलसिरं, घंटारवेणभीम, भयंकरं, कायरजणहिययफोडणं, दित्तमहासं, विणिं. धर्मकथाङ्गे म्मुयंत, वसारुहिरपूयमंसमलमलिणपोचडत', उत्तासणयं, विसालवच्छं पेच्छंता भिन्नणहमुहनयण॥१४०॥
कन्नवरवग्धचित्तकत्तीणिवसणं, सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि य खरफरुसअसिणिद्धअणिट्ठदित्तअसुभअप्पिय [अमणुन्न ] अकंतवग्गूहि य तज्जयंतं पासंति; तं तालपिसायरुवं एजमाणं पासंति२, भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा२, बहूणं इंदाण य, खंदाण य, रुद्दसिववेसमणणागोणं भूयाण य, जक्वाण य, अन्जकोहकिरियाण य, बहणि उवाइयसयाणि ओवातियमाणा २ चिटुंति; तए ण से अरहन्नए *समणोवासए तं दिव्वं पिसायरूवं एन्जमाणं पासति२, अभीते, अतत्थे, अचलिए, असंभंते, अणाउले, अणुब्बिग्गे, अभिन्नमुहरागणयणवन्ने, अदीणविमणमाणसे, पोयवहणस्स एगदेसंसि वत्थतेणं भूमि पमज्जतिर, ठाणं ठाइ२, करयलओ एवं वयासि-नमोऽत्यु णं अरहंताणं जाव संपत्ताणं; जहणं अहं एत्तो उवसग्गातो मुंचामि, तो मे कप्पति, पारित्तए अह णं एत्तो *उवसग्गाओ ण मुंचामि, तो मे तहा पच्चक्वाएयव्वे तिकट्ट सागारं भत्तं पचक्खातिः तते णं से पिसायरूवे जेणेव १णामाणं अ। * * एतदन्तर्गतः पाठः अ प्रतौ नास्ति ।
रूपादिस्त्र| वर्णनम् ।
SERIESRIMECL
THISSARKASHAKACTRE
मञ्जतिर, ठाणं ठाडू२, काम कप्पति, पारित गण से पिसार
॥१४॥

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440