Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 397
________________ अरहनए समणोवासए तेणेव उंबा० २, अरहन्नगं एवं वदासी-हं भो ! अरहन्नगा, अपत्थियपत्थिया जाव परिवज्जिया, णो खलु कप्पति तव सीलब्धयगुणवेरमणपचक्खाणे पोसहोववासातिं चालित्तए वा एवं खोत्तर वा खंडित्तए वा, भंजित्तए वा, उज्झित्तए वा परिचइत्तए वा; तं जति णं तुमं सीलव्वयं जाव ण परिचयसि, तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २, सत्तट्टतलप्पमाणमेत्तातिं हा हामि २, अंतो जलंसि णिच्छोलेमि, जेणं तुमं अहदुहट्टवसट्टे असमाहिपत्ते अकाले चैव जीवियाओ ववरोविज्जसि; तते णं से अरहन्नते समणोवासए, तं देवं मणसा चैव एवं वदासी - अहं णं देवigo !, अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणह देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा, खोमेत्तए वा, विपरिणामेत्तए वा, तुमं णं जा सद्धा तं करेहि, free, अभी जा अभिन्नमुहरागणयणवन्ने, अदीणविमणमाणसे, निश्चले, निष्फंदे, तुसिणीए, धम्मझाणोवगते विहरति; तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तचंपि एवं वदासीहूं भो अरहन्नगा !• अदीणविमणमाणसे, निचले, निष्फंदे, तुसिणीए, धम्मज्झाणोवगए विहरति तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २, पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २, सत्तट्ठतलाई जाब अरहन्नगं एवं वदासी-हं भो अरहन्नगा !, अप्पथियपत्थिया णो खलु कप्पति, तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति; तते गं से पिसा 1236

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440