SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अरहनए समणोवासए तेणेव उंबा० २, अरहन्नगं एवं वदासी-हं भो ! अरहन्नगा, अपत्थियपत्थिया जाव परिवज्जिया, णो खलु कप्पति तव सीलब्धयगुणवेरमणपचक्खाणे पोसहोववासातिं चालित्तए वा एवं खोत्तर वा खंडित्तए वा, भंजित्तए वा, उज्झित्तए वा परिचइत्तए वा; तं जति णं तुमं सीलव्वयं जाव ण परिचयसि, तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २, सत्तट्टतलप्पमाणमेत्तातिं हा हामि २, अंतो जलंसि णिच्छोलेमि, जेणं तुमं अहदुहट्टवसट्टे असमाहिपत्ते अकाले चैव जीवियाओ ववरोविज्जसि; तते णं से अरहन्नते समणोवासए, तं देवं मणसा चैव एवं वदासी - अहं णं देवigo !, अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणह देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा, खोमेत्तए वा, विपरिणामेत्तए वा, तुमं णं जा सद्धा तं करेहि, free, अभी जा अभिन्नमुहरागणयणवन्ने, अदीणविमणमाणसे, निश्चले, निष्फंदे, तुसिणीए, धम्मझाणोवगते विहरति; तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तचंपि एवं वदासीहूं भो अरहन्नगा !• अदीणविमणमाणसे, निचले, निष्फंदे, तुसिणीए, धम्मज्झाणोवगए विहरति तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २, पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २, सत्तट्ठतलाई जाब अरहन्नगं एवं वदासी-हं भो अरहन्नगा !, अप्पथियपत्थिया णो खलु कप्पति, तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति; तते गं से पिसा 1236
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy