SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ८-श्रीश्रीमल्लीज्ञाताध्य. पिशाच नवाङ्गी नरसिरमालपरिणद्धचिद्धं, विचित्तगोणससुबद्धपरिकर, अवहोलंतपुप्फयायंतसप्पविच्छुयगोधुंदरनउलसर१० वृ० डविरइयविचित्तवेयच्छमालियागं, भोगाकूरकण्हसप्पधमधमेतलंबंतकन्नपूरं, मज्जारसियाललइयवंधं, भीमाता-18 दित्तघुघुयंतघूयकयकुंतलसिरं, घंटारवेणभीम, भयंकरं, कायरजणहिययफोडणं, दित्तमहासं, विणिं. धर्मकथाङ्गे म्मुयंत, वसारुहिरपूयमंसमलमलिणपोचडत', उत्तासणयं, विसालवच्छं पेच्छंता भिन्नणहमुहनयण॥१४०॥ कन्नवरवग्धचित्तकत्तीणिवसणं, सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि य खरफरुसअसिणिद्धअणिट्ठदित्तअसुभअप्पिय [अमणुन्न ] अकंतवग्गूहि य तज्जयंतं पासंति; तं तालपिसायरुवं एजमाणं पासंति२, भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा२, बहूणं इंदाण य, खंदाण य, रुद्दसिववेसमणणागोणं भूयाण य, जक्वाण य, अन्जकोहकिरियाण य, बहणि उवाइयसयाणि ओवातियमाणा २ चिटुंति; तए ण से अरहन्नए *समणोवासए तं दिव्वं पिसायरूवं एन्जमाणं पासति२, अभीते, अतत्थे, अचलिए, असंभंते, अणाउले, अणुब्बिग्गे, अभिन्नमुहरागणयणवन्ने, अदीणविमणमाणसे, पोयवहणस्स एगदेसंसि वत्थतेणं भूमि पमज्जतिर, ठाणं ठाइ२, करयलओ एवं वयासि-नमोऽत्यु णं अरहंताणं जाव संपत्ताणं; जहणं अहं एत्तो उवसग्गातो मुंचामि, तो मे कप्पति, पारित्तए अह णं एत्तो *उवसग्गाओ ण मुंचामि, तो मे तहा पच्चक्वाएयव्वे तिकट्ट सागारं भत्तं पचक्खातिः तते णं से पिसायरूवे जेणेव १णामाणं अ। * * एतदन्तर्गतः पाठः अ प्रतौ नास्ति । रूपादिस्त्र| वर्णनम् । SERIESRIMECL THISSARKASHAKACTRE मञ्जतिर, ठाणं ठाडू२, काम कप्पति, पारित गण से पिसार ॥१४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy