Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 395
________________ LOSSARICA विज्जुते, अकाले थणियस अभिक्खणं२, आगासे देवताओ नचंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहिं, मसिमूसगमहिसकालगं, भरियमेहवन्नं, लंबोडे, निग्गयग्गदंत, निल्लालियजमलजुयलजीहं, आऊसियवयणगंडदेस, चीणचिपिटनासिय, विगयभुग्गभग्गभुमयं, खजोयगदित्तचक्खुरागं, उत्तासणगं, विसालवच्छं, विसालकुञ्छि, पलंबकुञ्छि, पहसियपयलियपयडियगत्तं, पणचमाणं, अप्फोडतं, अभिवयंतं, अभिगजंतं बहुसो २, अदृहासे विणिम्मुयंत, नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं, खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति । तते णं ते अरहण्णगवजा संजुत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति, तालजंघं दिवं गयाहिं बाहाहि, फुद्दसिरं भमरणिगरवरमासरासिमहिसकालगं, भरियमेहवन्नं, सुप्पणहं, फालसरिसजीहं, लंबोढें, धवलवअसिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं, विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरफुरेंतनिल्लालियग्गजीहं, अवयच्छियमहल्लविगयबीभत्सलालपगलंतरत्ततालुयं; हिंगुलुयसगम्भकंदरबिलंव अंजणगिरिस्स, अग्गिजालुग्गिलंतवयणं, आऊसियअक्खचम्मउइहगंडदेसं, चीणचिपिडवंकभग्गणासं, रोसागयधम्मधर्मतमारुतनिहरखरफरुसझुसिरं, ओभुग्गणासियपुडं, घाडुब्भडरइयभीसणमुहं, उद्धमुहकन्नसकुलियमहंतविगयलोमसंखालगलंयंतचलियकन्न, पिंगलदिप्पंतलोयणं, भिउडितडियनिडालं, हं पिसायंरुवं पा. अ। Vवाना

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440