Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 394
________________ नपाङ्गी • वृ० श्रीज्ञातापर्वकथाङ्गे ८-भीमल्ली 45 न ज्ञाताध्य. | अंगदेशादिसत्रवर्णनम् । ।१३९॥ | जाव तारिसेहिं वग्गूहिं अभिणंदंता य, अभिसंधुणमाणा य; एवं वदासी-अन्ज ताय भाय माउल भाइ णज्जे भगवता समुद्देणं अनभिखिज्जमाणा२, चिरं जीवह भई च मे पुणरवि लट्टे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पासामो त्तिकटु, ताहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिट्ठति, तओ समाणिएसु पुप्फबलिकम्मेसु दिन्नेसु, सरसरत्तचंदणदद्दरपंचंगुलितलेसु, अणुक्खित्तंसि धूवंसि पूतिएसु, समुद्दवाएसु, संसारियासु वलयबाहासु, ऊसिएसु सिएसु, झयग्गेसु, पडुप्पवाइएसु, तुरेसु जइएसु, सव्वसउणेसु, गहिएसु रायवरसासणेसु, महया उक्किट्ठिसीहणाय जाव रवेणं पक्खु. भितमहासमुहरवभूयंपिव मेइणिं करेमाणा, एगदिसिं जाव वाणियगा णावं दुरूढा; ततो पुस्समाणवो वक्कमुदाहु-हं भो!, सब्वेसिमवि अत्यसिद्धी उवहिताई कल्लाणाई पडिहयाति सव्वपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के मुदाहिए हडतुड़े कुच्छिधारकन्नधारगभिजसंजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणवलसमाहया उस्सियसिया विततपक्खा इव गरुडजुबई गंगासलिलतिक्खसोयवेगेहिं संखु भमाणी२, उम्मीतरंगमालासहस्साई समतिच्छमाणी२, कइवएहिं अहोरत्तेहिं लवणसमुई अणेगातिं जोयणसतातिं ओगाढा; तते ण तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुई अणेगाई जोयणसयाई ओगाढाणं समाणाणं वहति उप्पातियसताति पाउन्भूयाई, तंजहा-अकाले गजिते, अकाले ECAUSEKESO AAAA

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440