Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 389
________________ MehtactOCH ACADAICHOCOCCASPE% | अकान्तरक:-अकमनीयतरस्वरूपः, अप्रियतर:-अप्रीत्युत्पादकत्वेन, अमनोज्ञतरका-कथयाऽप्यनिष्टत्वात् , अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः। तेणं कालेणं २, कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे, तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था, दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे; तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति, पउमावती देवी, सुबुद्धी अमच्चे, सामदंड०, तते णं पउमावतीए अन्नया कयाई नागजन्नए यावि होत्था, तते ण सा पउमावती नागजन्नमुवट्टियं जाणित्ता जेणेव पडिबुद्धि करयल एवं वदासी-एवं खलु सामी!, मम कल्लं नागजन्नए यावि भविस्सति, तं इच्छामि णं सामी !, तुब्भेहिं अन्भ. गुन्नाया समाणी नागजन्नयं गमित्तए: तुम्भेऽवि णं सामी!, मम नागजन्नयंसि समोसरहा तते णं पडिबुद्धी पउमावतीए देवीए एयमढे पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट, कोडुंबिय०, सद्दावेति २, एवं वदासी-एवं खलु देवाणुप्पिया !, मम कल्लं नागजण्णए भविस्सति, तं तुम्भे मालागारे सद्दावेह २, एवं वदह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ, तं तुम्मे णं देवाणुप्पिया!, जलथलय०, दसद्धवन्नं मल्लं णागघरयंसि साहरह, एगं च णं महं सिरिदामगंड उवणेह, तते णं जलथलय० दसद्धवन्नेणं मल्लेणं, णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं, ईहामियजावभत्तिचित्तं, महग्छ, महरिह, विपुलं पुप्फमंडवं विरएह तस्स णं बहुमज्झ ACKS

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440