Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 390
________________ नवाङ्गी १० वृ० भीज्ञाताधर्मकथाङ्गे ८-श्रीमल्लीज्ञाताध्य कोशल देशादि वर्णन देसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंत उल्लोयसि ओलंबेह २, पउमावतिं देवि पडिवालेमाणा २, चिट्ठह; तते णं ते कोडुंबिया जाव चिटुंति, तते णं सा पउमावती देवी कलं, कोडुबिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया!, सागेयं नगरं सम्भितरबाहिरियं आसितसम्मजितोवलितं जाव पञ्चप्पिणंति, तते णं सा पउमावती दोचंपि कोडुंबिय०, खिप्पामेव लहुकरणजुत्तं जाय जुत्तामेव उवढावेह तते णं तेऽवि तहेव उवट्ठाति, तते णं सा पउमावती अंतो अंतेउरंसि पहाया जाव धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मझमज्झेणं णिजति२, जेणेव पुक्खरणी तेणेव उवागच्छति२, पुक्खरणिं ओगाहह२, जलमजणं जाव परमसूइ भूया उल्लपडसाडया जाति तत्थ उप्पलाति जाव गेण्हति२, जेणेव नागघरए तेणेव पहारेत्थ गमणाए; तते णं पउमावतीए दासचेडीओ, बहूओ पुप्फपडलगहत्थगयाओ, धूवकडुच्छुगहत्थगयाओ, पिट्ठतो समणुगच्छतिः तते णं पउमावती सव्विढ़िए जेणेव नागघरे तेणेव उवागच्छति२, नागघरयं अणुपविसतिर, | लोमहत्थगं जाच धूवं डहति२, पडिबुद्धिं पडिवालेमाणी२, चिट्ठति तते णं पडिबुद्धी पहाए हथिखंधवरः | | गते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडगचडकरपहकरेहिं साकेयनगरं० णिग्गच्छति २, जेणेव नागघरे तेणेव उवागच्छति२, हत्थिखंधाओ पचोरुहति२, आलोए पणामं करेइ२, पुप्फमंडवं | अणुपविसति २, पासति तं एगं महं सिरिदामगंडं; तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं सूत्रम् । CALCCALCASSACROCENCE ॥ १३७ ॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440