SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ MehtactOCH ACADAICHOCOCCASPE% | अकान्तरक:-अकमनीयतरस्वरूपः, अप्रियतर:-अप्रीत्युत्पादकत्वेन, अमनोज्ञतरका-कथयाऽप्यनिष्टत्वात् , अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः। तेणं कालेणं २, कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे, तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था, दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे; तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति, पउमावती देवी, सुबुद्धी अमच्चे, सामदंड०, तते णं पउमावतीए अन्नया कयाई नागजन्नए यावि होत्था, तते ण सा पउमावती नागजन्नमुवट्टियं जाणित्ता जेणेव पडिबुद्धि करयल एवं वदासी-एवं खलु सामी!, मम कल्लं नागजन्नए यावि भविस्सति, तं इच्छामि णं सामी !, तुब्भेहिं अन्भ. गुन्नाया समाणी नागजन्नयं गमित्तए: तुम्भेऽवि णं सामी!, मम नागजन्नयंसि समोसरहा तते णं पडिबुद्धी पउमावतीए देवीए एयमढे पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट, कोडुंबिय०, सद्दावेति २, एवं वदासी-एवं खलु देवाणुप्पिया !, मम कल्लं नागजण्णए भविस्सति, तं तुम्भे मालागारे सद्दावेह २, एवं वदह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ, तं तुम्मे णं देवाणुप्पिया!, जलथलय०, दसद्धवन्नं मल्लं णागघरयंसि साहरह, एगं च णं महं सिरिदामगंड उवणेह, तते णं जलथलय० दसद्धवन्नेणं मल्लेणं, णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं, ईहामियजावभत्तिचित्तं, महग्छ, महरिह, विपुलं पुप्फमंडवं विरएह तस्स णं बहुमज्झ ACKS
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy