Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
८-श्री
मल्ली
नवाङ्गी- यओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पन्जित्था-जण्णं अम्हं देवाणु० एगे तवोकम्म उव्वसं१०० पजित्ता णं विहरति, तण्णं अम्हेहिं सव्वेहिं तवोकम्म उवसंपज्जित्ताणं विहरित्तए त्तिकट्ठ अण्णमण्णस्स मीज्ञाता- एयमटुं पडिसुणेति २, बहूहिं चउत्थ जाव विहरति तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थिधर्मकथाङ्गे णाममोयं कम्मं निव्वत्तेसु-जति णं ते महब्बलवजा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति, ततो ॥१२८॥
से महब्बले अणगारे छठें उवसंपन्जित्ता णं विहरइ, जति णं ते महब्बलवजा अणगारा छ8 उवसंपजित्ता गं बिहरंति, ततो से महब्बले अणगारे अट्ठमं उवसंपज्जित्ता णं विहरति; एवं अट्ठमं तो दसमं अह दसमं तो दुवालसं, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकरहिं तित्थयरनामगोयं कम्मं निव्वतिसु, तं०-"अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ३ लवस्सीसुं७। वच्छल्लया य तेसिं अभिक्ख णाणोवओगे य८॥१॥दसण ९विणए १० आवस्सए य ११ सीलव्वए निरइयारं १२ । खणलव १३ तव १४ चियाए १५ वेयावचे १६ समाही य १७॥२॥ अप्पुब्वणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ ॥३॥"
तए णं ते महाब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिमं उवसंपन्जित्ताणं विहरंति जाव
सा. १ अर्हत्सिवप्रवचनगुरुस्थविरबहुश्रुततपस्विवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥१॥ - दर्शनं विनय आवश्यकानि च शीलवतं निरतिचार * क्षणलवः तपः त्यागः वैयावृत्त्यं समाधिश्च ॥ २ ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥ ३॥.
ज्ञाताध्य. महाबलादिश्रमणानां
तपोधर्मसूत्रवर्णनम् ।
GANGACASAR
॥ १२८॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440