Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 379
________________ एस' नि - उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेष्वेवमवसेयानि - 'अजवृषमृगाङ्गना कर्क मी नवणिजोश केष्विनाद्युच्चाः । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १६ इन्द्रिय ५ त्रिधन २७ विंशेषु २० ॥ १ ॥” इति, 'सोमासु' इत्यादि, 'सौम्यासु' - दिग्दाहाद्युत्पातवर्जितासु, 'वितिमिरासु' - तीर्थकर गर्भाधानानुभावेन गतान्धकारासु, 'विशुद्धासु' - अरजस्वलत्वादिना, 'जयिकेषु' - राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावा' इति, प्रदक्षिणः प्रदक्षिणावर्च[मान] त्वात् अनुकूलश्च यः सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' -वायौ 'प्रवाते' - वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एव प्रमुदितप्रक्रीडितेषु - हृष्टेषु क्रीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमंताणं 'ति - शीतकालमासानां मध्ये चतुर्थो मासः, अष्टमः पक्षः कोऽमावित्याह- फाल्गुनस्य शुद्धः - शुक्लः - द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः - पार्श्वोऽर्द्धरात्रिरिति भावः तत्र 'ण' मित्यलङ्कारे, वाचनान्तरे, -तु गिम्हाणं पढमे इत्यादि दृश्यते, तत्रापि चैत्रसितचतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तच्छं विशिष्टज्ञानिगम्यमिति, 'अणंतर चयं चत्त' त्ति-अव्यवहितं व्यवनं कृत्वेत्यर्थः, अथवा - अनन्तरं चयं शरीरं देवसम्बन्धीत्यर्थः, ' चइत्ता' - त्यक्त्वा 'आहारे' त्यादि, आहारापक्रान्त्या - देवाहारपरित्यागेन, भवापक्रान्त्या - देवगतित्यागेन, शरीरापक्रान्त्या - वैक्रियशरीरत्यागेन अथवा - आहारव्युत्क्रान्त्या - अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्तः-उत्पन्नः; ‘मल्लेणं' ति-मालाभ्यो हितं माल्यं कुसुमं जातावेकवचनं, 'अत्थुयपचत्थुयंसि' त्ति - आस्तृते छঃ65

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440