Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
sang sagसरीरा जाया यावि होस्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुओहिणा आभोमाणी२, विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली कोबि० तुभेणं देवा० असोगवणियाए एवं महं मोहणघरं करेह, अणेगखं भसयसन्निविद्वं, तस्स मोहण रस्स बहुमज्झदेसभाए छ गन्भघरए करेह, तेसि णं गन्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेस भाए मणिपेढियं करेह २ जाव पञ्चप्पिति, तते णं मल्ली मणिपेढियाए उafi अपणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्नजोब्वणगुणोववेयं कणगमहं मत्थयच्छि पउमुप्पलप्पिहाणं पडिमं करोति जं विपुलं असणं ४, आहारेति; ततो मणुन्नाओ असण४, कल्लाकलि एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी२, विहरति तणं ती कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे२, ततो गंधे पाउब्भवति; से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिइतराए अमणामतरए || सूत्रम् - ७३ ॥
'अहोलोयवत्थव्वाओ' त्ति - गजदन्त कानामधः अधोलोकवास्तव्या अष्टौ दिकुमारी महत्तरिकाः इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा सङ्क्षेपार्थमतिदेशमाह- 'जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं ति - यथा जम्बूद्वीपप्रज्ञायां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति - जन्मवक्तव्यता सर्वा वाच्येति, नवरमिह मिथिलायाँ नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्याः इत्ययमभिलापः संयोजितथ्यो, जम्बूद्वीपप्रज्ञायां तु नायं विद्यते इति,
२३
नএ

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440