SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ sang sagसरीरा जाया यावि होस्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुओहिणा आभोमाणी२, विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली कोबि० तुभेणं देवा० असोगवणियाए एवं महं मोहणघरं करेह, अणेगखं भसयसन्निविद्वं, तस्स मोहण रस्स बहुमज्झदेसभाए छ गन्भघरए करेह, तेसि णं गन्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेस भाए मणिपेढियं करेह २ जाव पञ्चप्पिति, तते णं मल्ली मणिपेढियाए उafi अपणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्नजोब्वणगुणोववेयं कणगमहं मत्थयच्छि पउमुप्पलप्पिहाणं पडिमं करोति जं विपुलं असणं ४, आहारेति; ततो मणुन्नाओ असण४, कल्लाकलि एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी२, विहरति तणं ती कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे२, ततो गंधे पाउब्भवति; से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिइतराए अमणामतरए || सूत्रम् - ७३ ॥ 'अहोलोयवत्थव्वाओ' त्ति - गजदन्त कानामधः अधोलोकवास्तव्या अष्टौ दिकुमारी महत्तरिकाः इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा सङ्क्षेपार्थमतिदेशमाह- 'जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं ति - यथा जम्बूद्वीपप्रज्ञायां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति - जन्मवक्तव्यता सर्वा वाच्येति, नवरमिह मिथिलायाँ नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्याः इत्ययमभिलापः संयोजितथ्यो, जम्बूद्वीपप्रज्ञायां तु नायं विद्यते इति, २३ नএ
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy