________________
नवाङ्गी
मल्ली
भीज्ञाताधर्मकथा)
ज्ञाताध्य. जन्ममहो|त्सवादिवर्णनम्।
॥१३२ ॥
- ॐॐॐॐASSES
आच्छादिते प्रत्यवस्तृते पुनः पुनराच्छादिते इत्यर्थः; शयनीये निषण्णा निवन्नाः-सुप्ताः, 'सिरिदामगंड'ति-श्रीदाम्नांशोभावन्मालानां काण्डं-समूहः श्रीदामकाण्डं, अथवा गण्डो-दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदाम्नां गण्डः श्रीदामगण्डः, पाटलाद्याः पुष्पजातयः प्रसिद्धार, नवरं मल्लिका-विचकिला मरुबकः-पत्रजातिविशेषः, 'अणोज'त्ति अनवद्यो-निर्दोषः कुब्जकः-शतपत्रिकाविशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गधंद्धणि मुयंत'तिमहता प्रकारेण गंधभ्राणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुश्चत् आजिघ्रन्त्यः-उत्सिङ्घन्त्यः, 'कुंभग्गसो यत्ति-कुम्भपरिमाणतः 'भारग्गसो यत्ति-भारपरिमाणतः, 'आरोग्गारोग्ग'ति-अनावाधा माता अनाबाधं तीर्थकरम् ।
तेणं कालेणं २, अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं, नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएव्वो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति ४, तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जसि डोहले विणीते तं होउ णं णामेणं मल्ली, जहा महाबले नाम जाव परिवड्डिया-सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं ॥१॥ असियसिरया सुनयणा बिंबोडी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लप्पलगंधनीसासा ॥२॥" ॥ सूत्रम्-७२॥
तए णं सा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव रुवेण जोव्वणेण य लावन्नेण य अतीवर
FECASICADA
6॥ १३२ ॥