SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ एस' नि - उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेष्वेवमवसेयानि - 'अजवृषमृगाङ्गना कर्क मी नवणिजोश केष्विनाद्युच्चाः । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १६ इन्द्रिय ५ त्रिधन २७ विंशेषु २० ॥ १ ॥” इति, 'सोमासु' इत्यादि, 'सौम्यासु' - दिग्दाहाद्युत्पातवर्जितासु, 'वितिमिरासु' - तीर्थकर गर्भाधानानुभावेन गतान्धकारासु, 'विशुद्धासु' - अरजस्वलत्वादिना, 'जयिकेषु' - राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावा' इति, प्रदक्षिणः प्रदक्षिणावर्च[मान] त्वात् अनुकूलश्च यः सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' -वायौ 'प्रवाते' - वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एव प्रमुदितप्रक्रीडितेषु - हृष्टेषु क्रीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमंताणं 'ति - शीतकालमासानां मध्ये चतुर्थो मासः, अष्टमः पक्षः कोऽमावित्याह- फाल्गुनस्य शुद्धः - शुक्लः - द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः - पार्श्वोऽर्द्धरात्रिरिति भावः तत्र 'ण' मित्यलङ्कारे, वाचनान्तरे, -तु गिम्हाणं पढमे इत्यादि दृश्यते, तत्रापि चैत्रसितचतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तच्छं विशिष्टज्ञानिगम्यमिति, 'अणंतर चयं चत्त' त्ति-अव्यवहितं व्यवनं कृत्वेत्यर्थः, अथवा - अनन्तरं चयं शरीरं देवसम्बन्धीत्यर्थः, ' चइत्ता' - त्यक्त्वा 'आहारे' त्यादि, आहारापक्रान्त्या - देवाहारपरित्यागेन, भवापक्रान्त्या - देवगतित्यागेन, शरीरापक्रान्त्या - वैक्रियशरीरत्यागेन अथवा - आहारव्युत्क्रान्त्या - अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्तः-उत्पन्नः; ‘मल्लेणं' ति-मालाभ्यो हितं माल्यं कुसुमं जातावेकवचनं, 'अत्थुयपचत्थुयंसि' त्ति - आस्तृते छঃ65
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy