________________
क्वाङ्गी
८-श्री
१०० बीज्ञातापर्वकथाङ्गे
मल्लीज्ञाताध्य. श्रीमल्ली
जन्म
KARNAKASHANKARANG
वर्णनम् ।
सुमिणपाढगपुच्छा जाव विहरति । तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सण्णिवन्नाओ य विहरंति एगं च महं सिरीदामगंड | पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगअणोजकोजयपउरं परमसुहफासदरिसणिज्जं महया गंधद्धणि मुयंत अग्घायमाणीओ डोहलं विणेति, तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउब्भूतं पासित्ता, अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाव दसद्धवन्नमल्लं कुंभग्गसोय भारग्गसो य कुंभगस्स रनो भवणंसि वा. साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंतं उवणेति. तए णं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णं सा पभावतीदेवी पसत्थडोहला जाव विहरइ, तए णं सा पभावतीदेवी नवण्हं मासाणं अट्ठमाण य रतिदियाणं जे से हेमंताणं पढमे मासे दोचे पक्खे मग्गसिरसुद्धे तस्स णं. एक्कारसीए पुव्वरत्तावरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाया ॥ सूत्रम्-७१ ॥
'इक्खागराय'त्ति-इक्ष्वाकूणां-इक्ष्वाकुवंशजानां, अथवा इक्ष्वाकुजनपदस्य राजा; स च कोशलजनपदोऽप्यभिधीयते यत्र अयोध्या नगरीति, 'अंगराय'त्ति-अङ्गा-जनपदो यत्र काम्पिल्य (चम्पा) नगरी, एवं काशीजनपदो यत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, पाश्चाला यत्र काम्पिल्यं नगरं, 'उच्चट्ठाणट्ठि
जाACAFE
॥ १३१ ॥