________________
N
AGAROSAMACHAR
मेषकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धत्वात् मासद्वयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपञ्चके पश्चिमदिग्वति ।
तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाइं ठिती । तते णं ते महब्बलवजा छप्पिय देवा ताओ देवलोगाओ आउक्खएणं, ठिइक्खएणं, भवक्खएणं, अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २, भारहे वासे विसुद्धपितिमातिवंसेसुरायकुलेसु पत्तेयं २, कुमारत्ताए पञ्चायायासी; तंजहा-पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवती, अदीणसत्तू कुरुराया, जितसत्तू पंचालाहिवई;ततेणं से महब्बले देवे तीहिंणाणेहिं समग्गे उच्चहाणट्ठिएसु गहेसु,सोमासु दिसासु, वितिमिरासु, विसुद्धासु, जइतेसु, सउणेसु, पयाहिणाणुकूलंसि, भूमिसपिसि, मारुतंसि, पवायंसि, निष्फन्नसस्समंइणीयसि कालंसिपमुइयपक्कीलिएसु,जणवएसु,अद्धरत्तकालसमयंसि; अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे, अट्ठमे पक्खे, फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स चउत्थिपक्खेणं, जयंताओ विमाणाओ, बत्तीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे २, भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुञ्छिसि आहारवकंतीए, सरीरवकंतीए, भववकंतीए, गब्भत्ताए वक्रते; तं रयणिं च णं चोद्दस महासुमिणा वन्नओ, भत्तारकहणं,
SAFECEजाना |SARKARCH