________________
नवाङ्गी१. वृ० मीज्ञाताधर्मकथाङ्गे
१३०॥
NASHASHAIRCRAKASIRCRAKA
एगरायंति-इह यावत्करणात् , 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराईदियं ८-श्री| बीयसत्तराईदियं तच्चसत्तराइंदियं अहोराइंदिय'ति द्रष्टव्यमिति, 'सीहनिक्कीलिय'ति-सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, |श्रीमल्लीसिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवोत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं, तच्च ज्ञाताध्य. द्विविधं-महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतु- विविध
र्थान्तं, उभयं मध्येऽष्टादशकोपेतं चतुर्थषष्ठादीनि तु एकैकवृद्ध्ये कोपवासादीनि, स्थापना चेयं भवति इह चत्वारि २ चतुर्था- | तपोधर्मदीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पश्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिंशच्च पारणकदिनानामेवमेकस्यां परि- वर्णनम् । पाट्यां षण्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणा:-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुण सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुस्विंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्व स्वयमूहनीयं, स्थापनों चास्य 'खंदओ'त्ति-भगवत्यां द्वितीयशते इहैव वा यथा
पशारापानापानाचा
| |२४|३/५/ ५||६| | TR||३RIY५ ६/५/ बारा१०९१११०/१२/११/१३/१२/१४|१३|१५/१४१६ ||२|1|३|२|४|२|५|४|६|५| | 10|1015/2010/१२/11/१३/१२/१४/१३/१५१४१
AFFECIAGRICISM
॥१३